________________
४२
देशीयप्र० । 'आत्' (२।४।१८) आप्प्र०
आ ।
[करभोरुजातीया ] करभ । ऊरू । करभस्येव ऊरू यस्याः सा । 'उपमान सहित संहित-सह- शफ-वाम-लक्ष्मणाद्यूरोः ' (२।४।७५) ऊप्र० ऊ । करभोरूः प्रकाराऽस्याः सा । 'प्रकारे जातीयर्' (७।२।७५) जातीयप्र० ।
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुण्डिका ।
[ मद्रबाहूदेशीया ] मद्रे बाहू यस्याः सा । 'बाह्वन्त कद्रु-कमण्डलोर्नाम्नि' (२।४।७४) ऊड्प्र० मद्रबाहू: । 'अतमबादेरीषदसमाप्ते०' (७।३।११) देशीयप्र० । 'आत्' (२।४।१८) आप्प्र० त्व - ते - गुणः ||३|२।५९॥
ऊ । ईषदपरिसमाप्ता आ ॥ छ ॥
[त्वते] त्वश्च तश्च तस्मिन् ।
[पटुत्वम्, पटुता ] पट्ट्टी । पट्ट्ट्याः भावः । भावे त्व- तल्' (७।१।५५) त्व-तप्र० त । 'आत्' (२।४।१८) आ । अनेन पुंवत् ।
आप्प्र०
[ एतत्वम्, एतता] एत । 'श्येतैत- हरित-भरत-रोहिताद् वर्णात् तो नश्च' (२।४।३६) डी 'भावे त्व-तल्' (७।१।५५) त्व- तल्प ० त । 'आत्' (२।४।१८) आप्प्र० आ । अनेन पुंवत् ।
Jain Education International
[श्येतत्वम्, श्येतता] श्येत । 'श्येतैत- हरित०' (२।४।३६) डी-तस्य न० । श्येन्या भावः । 'भावे त्व- तल्' (७19144) त्व-तल्प्र० → त । ‘आत्' (२।४।१८) आप्प्र० आ । अनेन पुंवत् ।
[पट्वीरूप्यम् ] पट्ट्या आगतम् । 'नृ-हेतुभ्यो रूप्य मयटी वा' (६।३।१५६) रूप्यप्र० । सि-अम् । [पट्वीमयम्] पट्ट्ट्या आगतम् । 'नृ-हेतुभ्यो रूप्य - मयटी वा' (६।३।१५६) मयट्प्र०
मय । सि-अम् ।
[कठीत्वम्, कठीता] कठ्या भावः ।
[ दत्तात्वम्, दत्ताता ] दत्ताया भावः ।
तस्य न० । एन्याः भावः ।
[कर्त्रीत्वम्, कर्त्रीता ] 'डुकृंग् करणे' (८८८) कृ । करोतीति । 'णक-तृचौ' (५।१।४८) तृच्प्र० तृ । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० अर् । 'स्त्रियां नृतोऽस्वस्रादेर्डी ' (२।४।१) ङी । कर्त्या भावः । भावे त्व-तल्' (७।१।५५) त्व-तल्प्र० → त । 'आत्' (२।४।१८) आप्प्र० आ ।
[ पाचकत्वम्, पाचकता ] पाचिकायाः भावः ।
[ मद्रकत्वम्, मद्रकता ] मद्रिकायाः भावः ।
For Private & Personal Use Only
[आनुकूलिकत्वम्, आनुकूलिकता ] अनुकूल । अनुकूलं वर्त्तते । 'तं प्रत्यनोर्लोमेप-कूलात्' (६।४।२८) इकण्प्र० इक । 'वृद्धिः स्वरेष्वादे० ' ( ७|४|१) वृद्धिः आ । 'अणञेयेकण्- नञ्- स्नञ्-टिताम्' (२।४।२०) डी । आनुकूलिक्या भावः । [आक्षिकत्वम्, आक्षिकता ] अक्ष । अक्षैरिन्द्रियैश्चरति । ' चरति' (६|४|११ ) इकण्प्र० इक । ' वृद्धिः स्वरेष्वादे० ' (७|४|१) वृद्धिः आ । 'अणञेयेकण्० ' (२।४।२० ) ङी । आक्षिक्याः भावः ।
[द्वितीयत्वम्, द्वितीयता ] द्वितीयायाः भावः ।
[ पञ्चमत्वम्, पञ्चमता ] पञ्चम्याः भावः । [माथुरत्वम्, माथुरता ] माथुर्याः भावः ।
www.jainelibrary.org