________________
अथ तृतीयाध्यायस्य द्वितीयः पादः ॥
४१
[चन्द्रमुखदेशीया] चन्द्रवन्मुखं यस्याः सा । 'नख-मुखादनाम्नि' (२।४।४०) डी । ईषदपरिसमाप्ता चन्द्रमुखी । 'अतमबादे०' (७।३।११ देशीयप्र० → देशीय । ‘आत्' (२।४।१८) आप्प्र० → आ ।
कठजातीया कठ । कठेन प्रोक्तं वेत्त्यधीते वा । 'तद्वेत्त्यधीते' (६।२।११७) अणप्र० (?) ('तेन प्रोक्ते' (६३।१८१) अणप्र०) । 'प्रोक्तात्' (६।२।१२९) अण्लुप् । 'जातेरयान्त-नित्यस्त्री-शूद्रात्' (२।४।५४) ङी । कठी प्रकाराऽस्याः सा । 'प्रकारे जातीयर' (७।२।७५) जातीयर्प० → जातीय । 'आत्' (२।४।१८) आप्प० → आ ।
[बहवृचदेशीया बहुवृची । ईषदपरिसमाप्ता बहवृची । 'अतमबादेरीषदसमाप्ते०' (७।३।११) देशीयरप० । 'आत्' (२।४।१८) आप्प्र० → आ ।
[वातण्ड्यजातीया वतण्डी । वतण्डी प्रकाराऽस्याः सा । 'प्रकारे जातीयर' (७।२७५) जातीयप० । अनेन पुंवति पुनरेव यञि आगते वृद्धिः । 'आत्' (२।४।१८) आप्प० → आ ।
गार्ग्यदेशीया गार्गी । ईषदपरिसमाप्ता गार्गी । 'अतमबादेरीषदसमाप्ते०' (७।३।११) देशीयरप० । अनेन पुंवत् । 'आत्' (२।४।१८) आप्प० → आ ।
कापोतपाक्यजातीया] कपोत । 'डुपचीं पाके' (८९२) पच् । कपोतं पचतीति । 'कर्मणोऽण' (५।१७२) अणप्र० → अ । 'न्यङ्कद्ग-मेघाऽऽदयः' (४।१।११२) निपातः । कपोतपाक एव = क(का)पोतपाक्यः । 'वातादस्त्रियाम्' (७।३।६१) ज्यप्र०, स्त्री चेत् क(का)पोतपाका प्रकाराऽस्याः सा । 'प्रकारे जातीयर' (७।२७५) जातीयप० । अनेन पुंवति पुनरेव ज्ये आगते वृद्धिः ।
[कौञ्जायन्यदेशीया कौआयनी । ईषदपरिसमाप्ता को(कौ)आयनी । 'अतमबादेरीषदसमाप्ते०' (७।३।११) देशीयरर्प० । 'आत्' (२।४।१८) आप्प० → आ । अनेन पुंवति 'कुञ्जादेयिन्यः' (६।१।४७) आयन्यप्र० → आयन्य । 'वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः ।
[अनजातीया] अ(आ)ङ्गी । आङ्गी प्रकाराऽस्याः सा । 'प्रकारे जातीयर्' (७।२।७५) जातीयप० ।
[गर्गदेशीया] गार्गी । ईषदपरिसमाप्ता गार्गी । 'अतमबादेरीषदसमाप्ते०' (७।३।११) देशीयरप० । अनेन पुंवति 'याजोऽश्यापर्णान्तगोपवनादेः' (६।१।१२६) यलुप् ।
[ऐडविडजातीया] इडविट(ड्) । इडविड् प्रकाराऽस्याः सा । 'प्रकारे जातीयर्' (७।२७५) जातीय० ।
[पार्थदेशीया] पृथ् । ईषदपरिसमाप्ता पृथ् । 'अतमबादेरीषदसमाप्ते०' (७।३।११) देशीयर्प० → देशीय । 'आत्' (२।४।१८) आप्प्र० → आ ।
[दारदजातीया] दरद् प्रकाराऽस्याः सा । 'प्रकारे जातीयर्' (७।२।७५) जातीयप्र० → जातीय । ‘आत्' (२।४।१८)। आप्प्र० → आ ।
[औशिजदेशीया] उसि(शि)ज् । ईषदपरिसमाप्ता उसि(शि)ज्(क्) । ‘अतमवादेरीषदसमाप्ते०' (७।३।११) देशीयर्प० → देशीय । 'आत्' (२।४।१८) आप्प्र० → आ ।
[कुटीजातीया] कुट । 'गौरादिभ्यो मुख्यान्डीः' (२।४।१९) डीप्र० । कुटी प्रकाराऽस्याः सा । 'प्रकारे जातीयर' (७।२।७५) जातीयप० → जातीय ।
[दुणीदेशीया] द्रुण । 'जातेरयान्त०' (२।४।५४) डी । ईषदपरिसमाप्ता द्रुणी । 'अतमबादेरीषदसमाप्ते०' (७।३।११)
Jain Education Intemational
For Private & Personal use only
www.jainelibrary.org