________________
४०
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दण्ढिका ।
रिति ।।३।२।५८॥ [रिति र इदनुबन्धो यस्याऽसौ रित्, तस्मिन् ।
[पटुजातीया पटु । 'स्वरादुतो गुणादखरोः' (२४४३५) डी । 'इवर्णादे०' (१।२।२१) व० । पट्वी प्रकाराऽस्याः सा । 'प्रकारे जातीयर्' (७।२७५) जातीयर्प० → जातीय । अनेन पुंवत् । 'आत्' (२।४।१८) आप्प० → आ ।
[पटुदेशीया] ईषदपरिसमाप्ता पट्वी । ‘अतमबादेरीषदसमाप्ते०'. (७।३।११) देश्यप्प० → देश्य । ‘आत्' (२।४।१८) आप्प० → आ ।
[मद्रकजातीया] मद्रिका प्रकाराऽस्याः सा । 'प्रकारे जातीयर्' (७।२७५) जातीयर्प० → जातीय । 'आत्' (२।४।१८) आप्प० → आ ।
[मद्रकदेशीया] ईषदपरिसमाप्ता मद्रिका । 'अतमबादेरीषदसमाप्ते०' (७।३।११) देशीयरप्र० → देशीय । 'आत्' (२।४।१८) आप्प० → आ । अनेन पुंवत् ।
[पाचकजातीया] पाचिका प्रकाराऽस्याः सा । 'प्रकारे जातीयर्' (७।२।७५) जातीयप्र० → जातीय । 'आत्' (२।४।१८) आप्प० → आ ।
[पाचकदेशीया] ईषदपरिसमाप्ता पाचिका । 'अतमबादेरीषदसमाप्ते०' (७।३।११) देशीयरप्र० → देशीय । 'आत्' (२।४।१८) आप्प० → आ ।
[पञ्चमजातीया] पञ्चमी । पञ्चमी प्रकाराऽस्याः सा । 'प्रकारे जातीयर' (७।२।७५) जातीय० → जातीय । 'आत्' (२।४।१८) आप्प० → आ ।
[षष्ठदेशीया] षट(ष्) । षण्णां पूरणी = षष्ठी । 'षट्-कति-कतिपयात् थट्' (७।१।१६२) थटप्र० → थ । 'तवर्गस्य श्चवर्ग०' (१।३।६०) थ० →ठ । 'अणजेयेकण' (२।४।२०) डी । ईषदपरिसमाप्ता षष्ठी । 'अतमबादेरीषदसमाप्ते० (७।३।११) देशीयरप० → देशीय । 'आत्' (२।४।१८) आपप्र० → आ ।
[दत्तजातीया] 'डुदांगक दाने' (११३८) दा । देयादेनाम् । 'तिक्कृतौ नाम्नि' (५1१७१) क्तप्र० →त । 'दत्'
१०) दा० → दत्० । 'आत्' (२।४।१८) आप्प० ते आ । दत्ता प्रकाराऽस्याः सा । 'प्रकारे जातीयर' (७।२।७५) जातीय० ।
[गुप्तदेशीया] 'गुपौ रक्षणे' (३३२) गुप् । गोपाय्यादेनाम् । 'तिक्कृतौ नाम्नि' (५1१७१) क्तप्र० →त । 'आत्' (२।४।१८) आप्प० → आ । ईषदपरिसमाप्ता गुप्ता । 'अतमबादेरीषदसमाप्ते०' (७।३।११) देशीयप्र० → देशीय ।
[माथुरजातीया] मथुरा । मथुरायां भवा । 'भवे' (६।३।१२३) अण्प्र० → अ । ‘वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः । 'अणजेयेकण्०' (२।४।२०) डी । माथुरी प्रकाराऽस्याः सा । 'प्रकारे जातीयर' (७।२७५) जातीयप० ।
[सौघ्नदेशीया] स्रुघ्नदेशेषु भवा । 'भवे' (६।३।१२३) अण्प्र० → अ । 'वृद्धिः स्वरेष्वादे० ' (७।४।१) वृद्धिः औ । 'अणजेयेकण्०' (२।४।२०) डी । ईषदपरिसमाप्ता स्रौनी । 'अतमवादेरीषदसमाप्ते०' (७।३।११) देशीयरप्र० → देशीय । 'आत्': (२।४।१८) आप्प्र० → आ ।
[दीर्घकेशजातीया दीर्घाः केशा यस्यां(याः) सा । 'भाज-गोण-नाग०' (२।४।३०) डी । दीर्घकेशी प्रकाराऽस्याः सा । 'प्रकारे जातीयर' (७।२७५) जातीयप० । 'आत्' (२।४।१८) आप्प्र० → आ ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org