________________
अथ तृतीयाध्यायस्य द्वितीयः पादः ॥
[बह्वृचवृन्दारिका ] बहूवृची चासौ वृन्दारिका च । अनेन सर्वत्र पुंवत् ।
[ वातण्ड्यवृन्दारिका ] वतण्ड । वतण्डस्याऽपत्यं वृद्धं आङ्गिरसः । 'वतण्डात्' (६।१।४५) यञ्प्र० य । 'वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः । यञो डायन् च वा' (२।४।६७) ङी । 'अस्य ड्यां लुक्' (२।४।८६) अलोपः । स्त्रियां लुप्' (६।१।४६) यञ्लुप् । वतण्डी चासौ वृन्दारिका च । अनेन पुंवति सः पुनरेव यञ् आगतस्ततो वृद्धिः ।
३९
[गार्ग्यवृन्दारिका] गर्ग । गर्गस्याऽपत्यम् । 'गर्गादेर्यञ्' (६।१।४२) यञ्प्र० य । 'वृद्धिः स्वरेष्वादे० ' ( ७।४।१) वृद्धिः । ‘यञो डायन् च वा' (२।४१६७ ) ङी । 'अस्य ड्यां लुक्' (२।४।८६ ) अलोपः । ' व्यञ्जनात् तद्धितस्य' (२।४।८८) यलोपः । गार्गी चासौ वृन्दारिका च । अनेन पुंवति सः पुनरेव यञ् आगतस्ततो वृद्धिः ।
[कापोतपाक्यवृन्दारिका] कपोतपाक । कपोतपाक एव । ' व्रातादस्त्रियाम्' (७।३:६१ ) ञ्यप्र०य । ‘वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः आ, स्त्री चेत् क (का) पोतपाका चासौ वृन्दारिका च । अनेन पुंवति यञ् (?) ञ्य आगतस्ततो वृद्धिः ।
[कौञ्जायन्यवृन्दारिका] कुञ्जस्याऽपत्यं स्त्री । 'स्त्रीबहुष्वायनञ्' (६।१।४८) आयनञ्प्र० आयन । 'वृद्धिः औ । 'अवर्णेवर्णस्य' (७।४।६८) अलोपः । ' जातेरयान्त - नित्यस्त्री-शूद्रात् ' (२।४।५४) डी । कौञ्जायनी चासौ वृन्दारिका च । अनेन पुंवद्भावे कृते 'कुञ्जायन्यः ' ( ६ । १ । ४७ ) जायन्यप्र० आयन्य । ' वृद्धिः स्वरेष्वादे० ' ( ७|४|१) वृद्धिः औ ।
[अङ्गवृन्दारिकाः ] अङ्ग । अङ्गस्याऽपत्यानि । पुरु-मगध कलिङ्ग०' (६।१ ।११६) अण्प्र० । 'बहुष्वस्त्रियाम्' (६।१।१२४) अण्लुप् । ‘स्वाङ्गादेरकृत-मित-जात - प्रतिपन्नाद् बहुव्रीहेः ' (२।४।४६ ) ङी । आङ्गयश्च ता वृन्दारिकाश्च, अनेन पुंवत् ।
[गर्गवृन्दारिकाः] गर्ग । गर्गस्यापत्यम् । 'गर्गादेर्यञ्' (६।१।४२ ) यञ्प्र०य । 'वृद्धिः स्वरेष्वादे० ' (७|४|१) वृद्धिः । 'अवर्णवर्णस्य' (७।४।६८) अलोपः । यञो डायन् च वा' (२।४।६७ ) ङी । 'अस्य ङ्यां लुक्' (२।४।८६) अलोपः । 'व्यञ्जनात् तद्धितस्य' (२।४।८८) यलोपः - गार्गी । गार्ग्यश्च ता वृन्दारिकाश्च ।
[ऐडविडवृन्दारिका ] इडविड् । इडविडोऽपत्यम् । 'राष्ट्र-क्षत्रियात् सरूपात् राजाऽपत्ये द्रिरञ्' (६।१।११४) अञ्प्र० । द्रेरञणोऽप्राच्य-भर्गादेः' (६।१।१२३) अञ्लुप् । इडविट् चासौ वृन्दारिका च । अनेन पुंवति पुनः अञ् आगते वृद्धिः ।
[ पार्थवृन्दारिका ] पृथ् । पृथोऽपत्यम् । 'राष्ट्र-क्षत्रियात् सरूपात् राजाऽपत्ये द्रिरञ्' (६।१।११४) अञ्प्र० । 'द्रेरञणोऽप्राच्य-भर्गादेः' (६।१।१२३) अञ्लुप् । पृथ् चासौ वृन्दारिका च । अनेन पुंवति पुनः अञ् आगते वृद्धिः ।
[दारदवृन्दारिका] दरद् । दरदोऽपत्यम् । 'पुरु-मगध- कलिङ्ग ० ' ( ६ | १|११६) अणूप्र० । 'देरञणोऽप्राच्य - भर्गादेः' (६।१।१२३) अण्लुप् । दरच्चासौ वृन्दारिका च । अनेन पुंवति पुनः अण् आगते वृद्धिः ।
[औशिजवृन्दारिका] उसि(शि)ज् । उसि (शि)जोऽपत्यम् । 'पुरु-मगध-कलिङ्ग०' (६।१ ।११६) अण्प्र० । 'प्रेरञणोऽप्राच्यभर्गादेः' (६।१।१२३) अण्लुप् । उसि (शि) ज् (क) चासौ वृन्दारिका च । अनेन पुंवति पुनः अण् आगते वृद्धिः ।
[खट्वावृन्दारिका] खट्वा चासौ वृन्दारिका च ।
[ब्रह्मबन्धूवृन्दारिका] ब्रह्मन् । बन्धु । ब्रह्मा बन्धुरस्याः सा । ' उतोऽप्राणिनश्चाऽयु-रज्ज्वादिभ्य ऊङ्' (२।४।७३) ऊड्ङ्ग्र० → ऊ। ‘समानानां ० ' (१।२1१ ) दीर्घः । 'नाम्नो नोऽनहूनः ' (२।१।९१) नलोपः । ब्रह्मबन्धूः चासौ वृन्दा
च ॥ छ ||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org