________________
अथ तृतीयाध्यायस्य द्वितीयः पादः ॥
[कामुककल्पा] 'कमूङ् कान्तौ ' ( ७८९) कम् । 'कमेर्णिङ्' ( ३।४।२) णिड्प्र० इ । कामयते । 'शू-कम-गमहन-वृष-भू-स्थ उकण्' (५।२।४०) उकण्प्र० उक । 'णेरनिटि' (४।३।८३) णिलोपः । 'आत्' (२।४।१८) आप्प्र० आ । ईषदपरिसमाप्ता कामुका । 'अतमबादेरीषदसमाप्ते कल्पप्०' (७।३।११) कल्पपुप्र० कल्प | 'आत्' (२।४।१८) आप्प्र ० आ ।
[जागरूकरूपा] ‘जागृक् निद्राक्षये' (१०९३) जागृ । जागर्त्तीत्येवंशीला । 'जागुः' (५।२।४८ ) ऊकप्र० । 'नामिनो गुणोऽक्ङिति (४।३।१) गु० अर् । 'आत्' (२।४।१८) आप्प्र० आ । प्रशस्ता जागरूका | 'त्यादेश्च प्रशस्ते रूपप्’ ( ७।३।१०) रूपपुप्र० रूप । 'आत्' (२।४।१८) आपप्र० आ ।
[लुण्टाकायते] लुण्टतीत्येवंशीला । 'वृड्-भिक्षि-लुण्टि-जल्पि- कुट्टाट्टाकः' (५/२/७०) टाकप्र० आक । 'आत्' (२।४।१८) आप्प्र० → आ । लुण्टाका इवाऽऽचरति । 'क्यङ्' ( ३।४।२६) क्य०य । वर्त्त० ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शवप्र० । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः ।
[कुट्टा मानिनी] कुट्टाकां मन्यते । 'मन्याण्णिन्' (५।१।११६) णिन्प्र० इन् । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः । 'स्त्रियां नृतोऽस्वसादेर्डी : ' (२।४।१ ) ङी ।
एषु चतुर्ष्वपि 'क्य - मानि - पित्तद्धिते' ( ३।२।५०) पुंवत् ||छ ||
तद्धितः स्वरवृद्धिहेतुररक्त विकारे ।।३।२।५५ ।।
[ स्वरवृद्धिहेतुरस्तविकारे] स्वरस्य वृद्धिः स्वरवृद्धिः, स्वरवृद्धेर्यो हेतुः रक्तविकारम्, न रक्तविकारं = अरक्तविकारम्, ‘नञत्' (३।२।१२५) न०
अ०
=
[माथुरीभार्यः ] मथुरायां भवा । 'भवे' (६।३।१२३) अण्प्र० 'अवर्णेवर्णस्य' (७।४।६८) आलोपः । 'अणञेयेकण्० ' (२।४।२०) ङी
=
[स्रौघ्नीभार्यः] स्रुघ्नदेशेषु भवा । 'भवे' (६।३।१२३) अण्प्र०
‘अवर्णेवर्णस्य’ (७।४।६८) अलोपः । 'अणञेयेकण्० ' (२।४।२० ) ङी । स्रौघ्नी भार्या यस्य सः ।
[वैदिशीभार्यः] विदिशा । विदिशायां भवा । 'भवे' (६।३।१२३) अण्प्र० वृद्धिः ऐ । 'अवर्णवर्णस्य' ( ७|४|६८) आलोपः । ' अणञेयेकण्०' (२।४।२० ) डी
स्वरवृद्धिहेतुः । रक्तश्च विकारश्च तस्मिन् ।
अ । वृद्धिः स्वरेष्वादे० ' ( ७।४।१) वृद्धिः आ । । माथुरी भार्या यस्य सः ।
[वैदर्भीभार्यः] विदर्भा । विदर्भायां भवा । 'भवे' (६।३।१२३) अण्प्र० वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७।४।६८) आलोपः । 'अणञेयेकण्० ' (२।४।२० ) डी
Jain Education Intemational
३५
अ । ' वृद्धिः स्वरेष्वादे० ' (७।४।१) वृद्धिः औ ।
For Private & Personal Use Only
[ सौतङ्गमीभार्यः ] सुतङ्गम । सुतङ्गमस्याऽपत्यं स्त्री । 'सुतङ्गमादेरिञ् (६।२।८५ ) इञ्प्र० (७।४।१) वृद्धिः औ । 'अवर्णवर्णस्य' (७।४।६८) अलोपः । 'इञ इतः ' (२।४।७१ ) ङी ।
=
[कार्तवीर्यीभार्यः] कृतवीर्य । कृतवीर्यस्याऽपत्यम् । 'डसोऽपत्ये ' ( ६।१।२८) अण्प्र० ( ७|४|१) वृद्धिः आर् । 'अणञेयेकण्०' (२।४।२० ) ङी । कार्तवीर्थी भार्या यस्य सः ।
अ । वृद्धिः स्वरेष्वादे० ' ( ७|४|१) । वैदिशी भार्या यस्य सः ।
अ । 'वृद्धिः स्वरेष्वादे० ' ( ७|४|१) । वैदर्भी भार्या यस्य सः ।
[माथुरीदेश्या] ईषदपरिसमाप्ता माथुरी । 'अतमवादेरीषदसमाप्ते० ' (७|३|११) कल्पपुप्र०कल्प (?) (देश्यपूप्र० → देश्य) । 'आत्' (२।४।१८) आप्प्र० → आ ।
इ । 'वृद्धिः स्वरेष्वादे० ' सौतमी भार्या यस्य सः ।
अ । ' वृद्धिः स्वरेष्वादे० '
www.jainelibrary.org