________________
अथ तृतीयाध्यायस्य द्वितीयः पादः ।।
३३
3 [रोचनिकीरूपा] प्रशस्ता रौचनिकी । 'त्यादेश्च प्रशस्ते रूपप्' (७।३।१०) रूपप्प० → रूप । 'आत्' (२।४।१८) आप्प्र० → आ ।
→ य । वर्त० ते । 'कतर्यनद्भ्यः शव'
मद्रिकायते मद्रिका इवाऽऽचरति । 'क्यङ्' (३।४।२६) क्यप्र० (३।४।७१) शव । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः ।
[वृजिकामानिनी] बुधिं (१२६२) - ‘मनिंच ज्ञाने' (१२६३) मन्, वृजिकापूर्व० । वृजिकां (आत्मानं) मन्यते । 'मन्याण्णिन्' (५।१।११६) णिन्प्र० → इन् । 'ञ्णिति' (४१३५०) उपान्त्यवृद्धिः आ । 'स्त्रियां नृतोऽस्वस्त्रादेर्डीः' (२०४१) डी।
[कारिकाभार्यः] 'डुकंग करणे' (८८८) कृ । करोतीति । ‘णक-तृचौ' (५।१।४८) णकप्र० → अक । 'नामिनोऽकलिहलेः' (४।३।५१) वृद्धिः आर् । 'आत्' (२।४।१८) आप्प० → आ । 'अस्याऽयत्०' (२।४।१११) इ । कारिका भार्या यस्य सः । ‘गोश्चान्ते०' (२।४।९६) ह्रस्वः ।
[हारिकाभार्यः] 'हंग् हरणे' (८८५) हृ । हरतीति । ‘णक-तृचौ' (५।१।४८) णकप्र० → अक । 'नामिनोऽकलिहलेः' (४।३।५१) वृद्धिः आर् । 'आत्' (२।४।१८) आप्प० → आ । 'अस्याऽयत्' (२।४।१११) इ । हारिका भार्या यस्य सः । ‘गोश्चान्ते०' (२।४।९६) ह्रस्वः ।
[वैलेपिकम्] 'लिपीत् उपदेहे' (१३२४) लिप, विपूर्व० । विलिम्पतीति । ‘णक-तृचौ' (५।११४८) णकप्र० → अक । 'लघोरुपान्त्यस्य' (४।३।४) गु० ए । 'आत्' (२।४।१८) आप्प० → आ । 'अस्याऽयत्' (२।४।१११) इ । विलेपिक(का)या धय॑म् । षष्ठया धर्म्य' (६।४।५०) अण्प्र० → अ । 'वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७।४।६८) अन्त्यस्वरादिलोपः । _ [आनुलेपिकम्] अनुलेपिक(का)या धर्म्यम् । 'ऋन्नरादेरण' (६।४।५१) अण्प्र० → अ । 'वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः आ ।
[कारिकाकल्पा] ईषदपरिसमाप्ता कारिका । 'अतमबादेरीषदसमाप्ते०' (७।३।११) कल्पपप्र० → कल्प । 'आत्' (२।४।१८) आप्प० → आ ।
[पाचिकारूपा] 'डुपची पाके' (८९२) पच् । पचतीति । ‘णक-तृचौ' (५।१।४८) णकप्र० → अक । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः आ । 'आत्' (२।४।१८) आप्प० → आ । 'अस्याऽयत्' (२।४।१११) इ । प्रशस्ता पाचिका । 'त्यादेश्च प्रशस्ते रूपप्' (७।३।१०) रूपप्प्र० → रूप । 'आत्' (२।४।१८) आप्प० → आ ।
कारिकायते] कारिका इवाऽऽचरति । 'क्यङ्' (३।४।२६) क्यङ्म० → य । वर्त्त० ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः ।
[पाचिकामानिनी] बुधिं (१२६२) - ‘मनिंच ज्ञाने' (१२६३) मन्, पाचिकापूर्व० । आत्मानं पाचिकां मन्यते । 'मन्याण्णिन्' (५।१।११६) णिन्प० → इन् । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः आ । 'स्त्रियां नृतोऽस्वस्त्रादेर्डीः' (२।४।१) डी ।
[द्वितीयाभार्यः द्वि । द्वयोः पूरणी । 'द्वेस्तीयः' (७।१।१६५) तीयप्र० । 'आत्' (२।४।१८) आप्प० → आ । द्वितीया भार्या यस्य सः । 'गोश्चान्ते०' (२।४।९६) इस्वः ।
इदमुदाहरणं बृहद्वृत्तौ नास्ति ।
.
Jain Education Intemational
For Private & Personal use only
For Private & Personal Use Only
www.jainelibrary.org