________________
२८
चासौ ब्राह्मणश्च ।
[ पञ्चगर्गः ] गर्ग । गर्गस्याऽपत्यं वृद्धं स्त्री । 'गर्गादेर्यञ्' (६।१।४२) यञ्प्र०य । वृद्धिः स्वरेष्वादे० ' ( ७|४|१) वृद्धिः आ । 'अवर्णवर्णस्य' (७।४।६८) अलोपः । यञो डायन् च वा' (२।४।६७ ) डी-डायन् विकल्पे आयन् । 'अस्य ड्यां लुक्' (२।४।८६) अलोपः । 'व्यञ्जनात् तद्धितस्य' (२।४।८८) यलोपः । 'रषृवर्णान्नो ण० ' (२।३।६३) न० ० । पञ्चभिर्गार्गीभिः गार्ग्यायणीभिर्वा क्रीतः । 'मूल्यैः क्रीते' (६।४।१५०) इकण्प्र० इक । 'अनाम्न्यद्विः प्लुप्' (६|४|१४१ ) इकण्लोपः । अनेन पुंवत्, डी- आयन् गतः । यञञोऽश्यापर्णान्त गोपवनादेः' (६।१।१२६) यञ्लोपः ।
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुण्डिका ।
[ गतगता ] अम ( ३९२ ) द्रम ( ३९३ ) - हम्म (३९४ ) - मीमृ ( ३९५ ) - 'गम्लं गतौ' (३९६) गम् । गम्यते स्म । 'क्त-क्तवतू' (५।१।१७४) क्तप्र० त । ' यमि-रमि- नमि - गमि०' (४।२।५५) मलोपः । 'आत्' (२।४।१८) आप्प० → आ । स् । ‘वीप्सायाम्' (७।४।८० ) " गतास्” द्विर्वचनु । 'आबाधे' (७।४।८५) इत्यनेन स्लुप् इति कोऽर्थः ? आदेः स्लुप्, पित इत्यर्थः, पित्त्वादनेन पुंवत्, अग्रे 'दीर्घड्याब् ० ' (१।४।४५) सिलोपः ||छ ।
जातिश्च णि-तद्धितय-स्वरे || ३ |२|५१ ।।
[णितद्धितयस्वरे] यश्च स्वरश्च = यस्वरौ तद्धितश्च तौ यस्वरौ च = तद्धितयस्वरौ, णिश्च तद्धितयस्वरौ च = णितद्धितयस्वरम् तस्मिन् ।
[पटयति ] पटु । 'स्वरादुतो गुणादखरो : ' (२।४।३५) डी । पट्वीमाचष्टे । + 'णिज्बहुलं नाम्नः कृगादिषु' ( ३।४।४२ ) णिच्प्र० इ । अनेन पुंवत् । ' त्रन्त्यस्वरादेः' (७।४।४३) उलोपः । वर्त्त० तिव् । 'कर्त्तर्यनद्भ्यः शब्' (३।४।७१ ) शब्प्र० । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् ।
[ लघयति] लघु । 'स्वरादुतो गुणादखरोः ' (२।४।३५ ) ङी । लघ्वीमाचष्टे । 'णिज्बहुलं ० ' ( ३।४।४२) णिच्प्र० इ । अनेन पुंवत् । 'त्रन्त्यस्वरादेः' (७।४।४३ ) ' अन्त्यस्वरादिलोपः । वर्त्त० तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शव् । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् ।
[ एतयति ] एत । ' श्येतैत- हरित - भरत-रोहिताद् वर्णात् तो नश्च' (२।४१३६) डी तस्य न० । एनीमाचष्टे । ‘णिज्बहुलं०' (३।४।४२) णिच्प्र० इ । अनेन पुंवत् । ' त्रन्त्यस्वरादेः' (७।४।४३) अन्त्यस्वरादिलोपः । वर्त्त० तव् | 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शव् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् ।
[श्येतयति ] श्येत । 'श्येतैत- हरित०' (२।४।३६) डी-तस्य न० । श्येनीमाचष्टे । 'णिज्बहुलं०' ( ३।४।४२) णिच्प्र० → इ । अनेन पुंवत् । ' त्रन्त्यस्वरादेः' (७।४।४३) अन्त्यस्वरादिलोपः । वर्त्त० तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शब् । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् ।
[ एत्यः ] एन्यां साधुः । अनेन पुंवत्, ततः 'तत्र साधी' (७।१।१५) यप्र० । 'अवर्णवर्णस्य' ( ७।४।६८) अलोपः । [ श्येत्यः ] श्येन्यां साधुः । अनेन पुंवत्, ततः 'तत्र साधी' (७।१।१५) यप्र० । 'अवर्णवर्णस्य' (७।४।६८) अलोपः । [ ऐत्यम् ] एन्या भाव: । 'वर्ण- दृढादिभ्यष्ट्यण् च वा' (७/११५९) ट्यण्प्र०य । ' वृद्धिः स्वरेष्वादे० ' (७|४|१) वृद्धिः ऐ । अनेन पुंवत्, ततः ट्यण्प्र०य ।
P.
यश्च स्वरश्च = यस्वरम् तद्धितं च तद् यस्वरं च = तद्धितयस्वरम्, णिश्च तद्धितयस्वरं च = णितद्धितयस्वरम् तस्मिन् । P. + 'णिज्बहुलं ० ' ( ३।४।४२) णिच्प्र० । 'नामिनोऽकलि-हले:' (४।३।५१) वृद्धिः । ' त्रन्त्य० ' ( ७।४।४३ ) इत्यनेन वृद्धौ सन्ध्यक्षरलोपः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org