________________
अथ तृतीयाध्यायस्य द्वितीयः पादः ।।
[पटुभार्यः ] पटु । 'स्वरादुतो गुणादखरो:' ( २।४।३५ ) ङी । पट्वी भार्या यस्य सः ।
[कल्याणभार्यः] कल्याण | 'नवा शोणादेः ' (२।४।३१ ) ङी । कल्याणी भार्या यस्य सः । अनेन पुंवत् । 'गोश्चान्ते० ' (२।४।९६) ह्रस्वः ।
[प्रसूतभार्यः ] 'षडौक् प्राणिगर्भविमोचने ' (११०७) षू । षः सोऽष्ट्यै-ष्ठिव ष्वष्कः' (२।३।९८) सू, प्रपूर्व० । प्रसूयते स्म । ‘क्त-क्तवतू' (५।१।१७४) क्तप्र० त । 'आत्' (२।४।१८) आप्प्र० आ । प्रसूता भार्या यस्य सः । 'गोश्चान्ते० '
( २ ।४ ।९६ ) ह्रस्वः ।
[प्रजातभार्यः ] 'जनैचि प्रादुर्भावे' (१२६५) जन्, प्रपूर्व० । प्रजायते स्म भजेः क्तः' (५।१।९) क्तप्रत । आः खनि सनि जनः' (४।२।६०) न० → आ । प्रजाता भार्या यस्य सः । ' गोश्चान्ते० ' (२।४।९६) ह्रस्वः ।
२५
[एतभार्यः] एत । ‘श्येतैत- हरित-भरत-रोहिताद् वर्णात् तो नश्च' (२।४।३६) ङी-तस्य न० । एनी भार्या यस्य सः । 'गोश्चान्ते० ' (२।४।९६) ह्रस्वः । अनेन पुंवत् ।
। 'श्लिष- शीङ्-स्था-ऽऽस-वस-जन-रुह-आ० । 'आत्' (२।४।१८) आप्प्र०
[ श्येतभार्यः ] श्येत । ' श्येतैत- हरित भरत - रोहिताद् वर्णात् तो नश्च' (२।४।३६) डी- तस्य न० । श्येनी भार्या यस्य सः । ‘गोश्चान्ते०' (२।४।९६) ह्रस्वः । अनेन पुंवत् ।
[ युवजानिः ] युवन् स्त्री चेत् युवतिः । ' यूनस्तिः ' (२।४।७७) तिप्र० । युवतिर्जायाऽस्य । 'जायाया जानिः ' (७।३।१६४) "जानि" आदेशः । अनेन पुंवत् - "ति" गच्छति ।
[दुणीभार्यः] द्रुण । 'गौरादिभ्यो मुख्यान्डी : ' (२।४।१९) डी । द्रुणी भार्या यस्य सः । नित्यस्त्रीत्वात् द्रुण इत्याद न स्युः ।
Jain Education International
[वरटाभार्यः ] वरटा भार्या यस्य सः ।
[ वडवाभार्यः ] वडवा भार्या यस्य सः ।
[ द्रोणीभार्यः ] द्रोणी भार्या यस्य सः ।
[कुटीभार्यः ] कुटी भार्या यस्य सः ।
[पात्रीभार्यः ] पात्री भार्या यस्य सः । 'गोश्चान्ते० ' (२|४ | ९६ ) ह्रस्वः ।
[ग्रामणिदृष्टिः ] ग्राम 'र्णीींग् प्रापणे' (८८४) णी । 'पाठे धात्वादेर्णो नः' (२।३ ।९७) नी । ग्रामं नयतीति क्विप् । 'अप्रयोगीत्' (१।१।३७) क्विप्लोपः । ' ग्रामाऽग्रान्नियः' (२।३।७१ ) न० ० । ग्रामणि कुलं दृष्टिरस्य सः । ‘वेदूतोऽनव्यय-य्वृदीच्-डीयुवः पदे' (२।४।९८) ह्रस्वः । अत्र अग्रे च यदि पुंवद्भावो न स्यात् तदा ग्रामणीदृष्टिरिति स्यात् ।
[ खलपुदृष्टिः ] खलपु कुलं दृष्टिरस्य सः ।
[गृहिणीनेत्राः ] गृहिण्येव नेत्रं - चक्षुर्येषां ते ।
[दर्शनीयामाता ] दर्शनीयाया माता । प्र० सि । 'ऋदुशनस्- पुरुदंशो० ' (१।४।८४ ) डा । ' डित्यन्त्यस्वरादेः'
P. अत्र दुणीशब्दो नित्यं कच्छपवाचकः, पुल्लिङ्गे दुणीशब्दस्याभावात्, ततो न पुंस्त्वं इत्याह बृहद्वृत्तौ अत्र पुंवद्भावे सति अर्थतः प्रत्यासन्नो दुणीशब्दस्य कूर्मशब्दः स्यात् ।
For Private & Personal Use Only
www.jainelibrary.org