________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुण्डिका ।
[" प्रायश्चित्तप्रायश्चित्ती अतीचारशोधने"] प्र-आ 'इंण्क् गतौ' (१०७५) इ । प्रकर्षेणैत्यागच्छत्यस्मादाचारधर्म इति प्रायो मुनिलोकः । ‘युवर्ण-वृ-दृ-वश-रण- गमृद्-ग्रहः' (५।३।२८) अल्प ० अ । 'नामिनो गुणोऽक्ङिति ' ( ४ | ३ |१) गु० ए । 'चित (ति) ण् संवेदने' (१८२६) चित् । 'चुरादिभ्यो णिच्' ( ३।४।१७) णिच्प्र० इ । चित्यते स्मर्यत इति । ‘शी-री-भू-दू-मू-घृ-पा-धाग्-चित्यर्त्यञ्जि-पुसि-मुसि-वुसि-विसि-रमि-धुर्वि - पूर्विभ्यः कित्' ( उणा० २०१) कित् तप्र० । चत्यते । 'श्वादिभ्यः' (५।३।९२) क्तिप्र०ति । प्रायश्चित्तं चिन्तितं किल्विषविशुद्धये = प्रायश्चित्तम् । प्रायैश्चित्तिः किल्विषविशुद्धये = प्रायश्चित्तिः ।
२४
[" शष्कुली कृतान्ने", कृतान्नादन्यत्र शकुली मत्स्यविशेषः ] शष्कुलशब्दात् गौरादित्वात् ङी । शकुली-सी । 'जातेरयाम्त०' (२।४।५४) डी ।
[ गोष्पदं " गोसेविते प्रमाणे च", अन्यत्र गोपदम् ] यत्र गावः पद्यन्ते यान्ति तत् । 'अच्' (५।१।४९ ) अच्प्र० अ । प्रमाणे "गोष्पदपूरं वृष्टो देवः " गोष्पदस्य पूरणम् । पूरैचि आप्यायने' (१२६८) पूर् । 'वृष्टिमान ऊलुक् चास्य वा' (५।४।५७ ) णम्प्र० । “गोष्पदमात्रं क्षेत्रम्" - गोष्पदं मानमस्य स्यात् । 'मात्रट्' (७/१।१४५) मात्रट्प्र०
-
मात्र ।
अनेन ष० ।
[" अगोष्पदेष्वरण्येषु विश्वासमुपजग्मिवान्"] विश्वसनम् । “भावा- ऽकर्त्रीः ' ( ५।३।१८) घञ्प्र० अ । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः । अम् । उप अम (३९२ ) - द्रम (३९३ ) - हम्म (३९४ ) - मीमृ ( ३९५ ) - 'गम्लृ गतौ' (३९६) गम् । उपजगाम । ‘तत्र क्वसु- कानौ तद्वत्' (५।२।२) क्वसुप्र० वस् । द्विर्धातुः परोक्षा-डे० ' ( ४।१।१) “गम्” द्विर्वचनु । 'व्यञ्जनस्याऽनादेर्लुक्' (४/१/४४) अनादिव्यञ्जनलोपः । 'ग- होर्ज:' ( ४।१।४०) ग० ज० । 'गम हन जन-खन-घसः स्वरेऽनङि क्ङिति लुक्' (४।२।४४) अलोपः । प्र० सि । 'ऋदुदितः' (१।४।७०) नोऽन्तः । 'न्स्महतोः ' (१।४।८६) दीर्घः । 'दीर्घङ्याब्०' (१।४।४५) सिलोपः । 'पदस्य' ( २।१।८९ ) सलोपः ।
[आवोवचम् ] 'अञ्च गलौ च ' (१०५) अञ्च्, आङ् - अवपूर्व० । आञ्चतीति अवाञ्चतीति क्विप् । 'अप्रयोगीत्' (१।१।३७ ) क्विप्लोपः । आङ् च अवाङ् च । 'चवर्ग-द-ष-हः समाहारे' ( ७।३।९८) अत्समासान्तः । अन्यत् निपातनात् ज्ञेयम् ।।छ।।
परतः स्त्री पुंवत् स्त्र्येकार्थेऽनूङ् || ३ |२|४९ ||
[ परतः ] पर । परस्मात् = परतः । किमद्व्यादिसर्वाद्यवैपुल्यवहोः पित् तस् ' ( ७।२।८९) तस्प्र० । प्र० । 'अव्ययस्य' (३।२।७) सिलोपः ।
[पुंवत्] पुम्स् । पुमानिव । ' स्यादेरिवे' (७।१।५२) वत्प्र० । 'पदस्य ' ( २ ।१ ।८९ ) सलोपः । ' तौ मु-मो व्य
स्वौ' (१|३|१४) अनुस्वारः ।
筑
P. +
[ स्त्र्येकार्थे] + स्त्रियामेकार्थं = स्त्र्येकार्थम्, तस्मिन् ।
[अनूङ् ] न ऊङ् = अनूङ् । 'अन् स्वरे' ( ३।२।१२९) अन् ।
उणादौ - 'चितै संज्ञाने' । श० म० न्यासानुसन्धाने चिन्त्यते स्मर्यते इति चिन्तेः क्ते निपातनादिडभावे चित्तमिति, क्तौ च चित्तिरिति ततस्तृतीयातत्पुरुषः ।
श०म० न्यासानुसन्धाने यद्यपि मुद्रितवृहद्वृत्तौ आवोवचेति पाठः प्रतीयते, तथापि लघुन्यासधृतप्रतीकानुसारमाचोवचेति पाठः स्वीकृतः । आघोवचमित्यपठितोऽपि आचार्यवचसा तत्प्रयोगोऽनुमेयः । पाणिनीये च आचोवचमिति मयूरव्यंसकादिषु पठ्यते ।
स्त्री च तद् एकार्थं च ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org