________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्डिका ।
[नियोज्यः] 'युजुंपी योगे' (१४७६) युज्, निपूर्व० । नियोक्तुं शक्यः । ' शक्तार्ह कृत्याश्च' ( ५ | ४ | ३५) घ्यण्प्र० → य । 'लघोरुपान्त्यस्य' ( ४ | ३ | ४) गु० ओ ।
३४२
[प्रयोज्यः] 'युजूंपी योगे' (१४७६) युज्, प्रपूर्व० । प्रयोक्तुं शक्यः । शक्ता कृत्याश्च' (५/४१३५) घ्यण्प्र० य । 'लघोरुपान्त्यस्य' ( ४ | ३ | ४ ) गु० ओ ।
[नियोग्यः ] नितरां युज्यते । 'ऋवर्ण व्यञ्जनाद् ध्यण्' (५।१।१७) ध्यण्प्र०य । लघोरुपान्त्यस्य' (४।३।४ ) गु० ओ । 'क्तेऽनिटश्च - जो: क- गौ घिति' ( ४।१।१११ ) ज०म० ।
[ प्रयोग्यः ] प्रयुज्यते । 'ॠवर्ण व्यञ्जनाद् घ्यण्' (५।१।१७) घ्यण्प्र० य । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । 'क्तेऽनिटश्च-जोः क-गौ घिति' (४।१।१११) ज०ग० ॥ छ ॥
भुजो भक्ष्ये ||४|१|११७॥
[भुजः] भुज् षष्ठी डस् ।
[भक्ष्ये] भक्ष्य सप्तमी ङि ।
[भोज्यमन्नम् ] 'भुजंप् पालना - ऽभ्यवहारयोः ' (१४८७) भुज् । भुज्यत इति । 'ॠवर्ण व्यञ्जनाद् ध्यण्' (५।१।१७) घ्यण्प्र०य । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ ।
[भोज्या यवागूः ] भुज्यत इति भोज्या । 'ऋवर्ण व्यञ्जनाद् घ्यण्' (५।१।१७) घ्यण्प्र०य । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । 'आत्' (२।४।१८) आप्प्र ० आ ।
[भोग्यः कम्बलः ] भुज्यत इति भोग्यः । 'ॠवर्ण व्यञ्जनाद् घ्यण्' (५।१।१७) घ्यण्प्र०य । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । 'क्तेऽनिटश्च - जो: क- गौ घिति' (४।१।१११ ) ज०ग० । 'आत्' (२।४।१८) आप्प्र० आ । अपूपाः पालनीया इत्यर्थः ||छ ||
भक्ष्यमभ्यवहार्यमात्रं न खरविशदमेवेति कठिनप्रत्यक्षमेव कठोरप्रत्यक्षमेवेत्यर्थः अखरविशदमपि भक्षं ( क्ष्यं) दृष्टमिति दृष्टान्तमाह-अब्भक्ष्येति-अ ( आ ) पो द्रवरूपं न कठिनं प्रत्यक्षं त्वस्ति वायुस्तु कठिनो न प्रत्यक्षस्तस्यानुमानेन गम्यत्वात् तेन भोज्यं पय इत्यादि सिद्धम् । अब्भक्षतीत्येवंशीलः । ' शीलि - कामि - भक्ष्याचरीक्षि- क्षमो णः' (५।१।७३) प्र० अ, अपूक्षः (पः ) वायुभक्षः ( क्ष्यः ) || छ ।
त्यज-यज-प्रवचः ||४|१|११८॥
[ त्यजयजप्रवचः ] त्यज् च (जश्च ) यज् च (जश्च ) प्रवच्च = त्यज् (ज) यज्(ज) प्रवच्, तस्य ।
[त्याज्यम्] ‘त्यजं हानौ' (१७२) त्यज् । त्यज्यत इति त्याज्यम् । 'ऋवर्ण-व्यञ्जनाद् घ्यण्' (५।१।१७) घ्यण्प्र० य । 'ञ्णिति' ( ४ | ३ |५०) उपान्त्यवृद्धिः ।
[याज्यम्] 'यजीं देवपूजा-सङ्गतिकरण- दानेषु' (९९१) यज् । इज्यत इति । 'ऋवर्ण-व्यञ्जनाद् घ्यण्' (५।१।१७) घ्यण्प्र० → य । 'ञ्णिति' (४ | ३ |५० ) उपान्त्यवृद्धिः ।
[प्रवाच्यो नाम पाठविशेषः ] 'वचंक् भाषणे' (१०९६) वच् प्रपूर्व० । पोच्यत इति । 'ऋवर्ण-व्यञ्जनाद् घ्यण्' ( ५1१/१७) घ्यण्प्र०य । 'ञ्णिति' ( ४ | ३ |५० ) उपान्त्यवृद्धिः । प्रवाच्यो नाम पाठविशेषः, तदुपलक्षितो ग्रन्थोऽप्युच्यते,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org