________________
अथ चतुर्थाध्यायस्य प्रथमः पादः ॥
३४१
[उपांशुयाजाः] उपांशु एकान्ते यजनानि । 'सप्तमी शौण्डाद्यैः' (३१८८) समासः । प्रथमा जस् ।
[पत्नीसंयाजाः] पत्न्या संयजनानि । 'ऊनार्थपूर्वाद्यैः' (३।१।६७) समासः ।
[ऋतु(सं)याजाः] ऋतून् संयजन्ते । भावा-ऽकोंः ' (५।३।१८) घञ्प्र० । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः आ ।
[याजः] यजनं = याजः । घञ्प्र० ।
[प्रयागः ॥ प्रेज्यते । 'भावा-ऽकोंः ' (५।३।१८) घञ्प्र० । 'ञ्णिति' (४।३५०) उपान्त्यवृद्धिः । तेऽनिटश्चजोः क-गौ घिति' (४।१।१११) ज० → ग० । प्रथमा सि ।
[अनुयागः] अनुयजनं = अनुयागः । 'भावा-ऽक;:' (५।३।१८) घञ्प्र० । 'ज्णिति' (४।३।५०) उपान्त्यवृद्धिः । 'क्तेऽनिटश्च-जोः०' (४।१।१११) ज० → ग० ।
[यागः] यजनं = यागः । 'भावा-ऽकोंः ' (५।३।१८) घञ्प० । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः । 'क्तेऽनिटश्चजो:०' (४191१११) ज० → ग० ।।छ।।
घ्यण्यावश्यके ||४|१1११५।।
[ध्यणि] घ्यण् सप्तमी ङि ।
[आवश्यके] अवश्यमो भावः । 'योपान्त्याद् गुरूपोत्तमादसुप्रख्यादकञ्' (७।१।७२) अकञ्प० -> अक । 'त्रन्त्यस्वरादेः' (७।४।४३) अम्लोपः । ‘वृद्धिः स्वरेष्वादेणिति तद्धिते' (७।४।१) वृद्धिः, तस्मिन्, उपाधिके विशेषणे इत्यर्थः ।
[अवश्यपाच्यम्] अवश्यम् ‘डुपचीष् पाके' (८९२) पच् । अवश्यं पच्यते । ‘ऋवर्ण-व्यञ्जनाद् घ्यण' (५१।१७) घ्यणप० । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः आ । 'कृत्येऽवश्यमो लुक्' (३।२।१३८) मलुक् ।
[अवश्यरेच्यम् अवश्यम् ॥ 'रिचत् स्तुतौ' ( ) रिच (?) । ('रिचूंपी विरेचने' (१४७४) रिच्) । अवश्य रिच्यते । 'ऋवर्ण-व्यञ्जनाद्' (५।१।१७) घ्यणप० → य । 'लघोरुपान्त्यस्य' (४।३।४) गु० ए । ‘कृत्योऽवश्यमो०' (३।२।१३८) मलोपः ।
[अवश्यरञ्ज्यम्] 'रजी रागे' (८९६) रञ्ज, अवश्यम्पूर्व० । अवश्यं रज्यते ।
[अवश्यभञ्ज्यम्] "भोंप आमर्दने' (१४८६) भङ्ग, अवश्यंपूर्व० । अवश्यं भज्यते । 'ऋवर्ण-व्यञ्जनाद् घ्यण' (५।१।१७) घ्यणप्र० → य । कृत्येऽवश्यमो लुक् (३।२।१३८) मलुक् ।।छ।।
नि-प्राद युजः शक्ये ।।४।१।११६।।
[निप्रात् निश्च प्रश्च = निप्रम्, तस्मात् । [युजः] युज् षष्ठी डस् ।
[शक्ये] 'शक्लृट् शक्ती' (१३००) शक् । शक्यत इति । 'शकि-तकि-चति-यति-शसि-सहि-यजि-भजि-पवर्गात्' (५।१।२९) यप्र०, तस्मिन् ।
P.卐 卐
प्रयजन्ति अत्रेति । तुदादिगणपाठे - 'ऋचत् स्तुतौ' ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org