________________
अथ चतुर्थाध्यायस्य प्रथमः पादः ॥
[शूट्] श् च ऊटू च
तत् ।
[प्रश्नः ] 'प्रछंत् ज्ञीप्सायाम् ' (१३४७) प्रछ् । प्रच्छनं = प्रश्नः । ' यजि - स्वपि रक्षि-यति-प्रच्छो नः' (५।३।८५) नप्र० । अनेन छ० श० ।
[विश्नः ] 'विछत् गतौ' (१३४३) विछ् । विच्छनं = विश्नः । 'विच्छो नङ्' (५।३।८६) न० न । अनेन छ० → श० । छस्य द्विःपाठात् द्वयोरपि शकारः अपिशब्दात् केवलस्य, तेन 'वाछु इच्छायाम् ' (१२२) इत्यस्य वान्, वांशी, वांश इत्यादि सिद्धम्, सूत्रे द्विच्छकारपाठात् केवलस्य न स्यादिति न वाच्यम्, छ् च च्छू चेति कृते 'पदस्य' (२।१।८९) इत्यनेन एकस्य लोपे निमित्ताभावेन चस्य छत्वे 'अघोषे० ' (१।३।५०) इत्यनेन छस्य चत्वे च च् छ् इति साधितत्वात्, यद्वा पूर्वं द्विः च्छकारः द्वितीयस्तु लघु ततः च्छ् च छ् चेति कृते 'पदस्य' (२।१।८९) इति लघुछकारस्य लुक्, तदा निमित्ताभावइत्यादि न क्रियते ।
[शब्दप्राट् ] शब्द 'प्रछंत् ज्ञीप्सायाम्' (१३४७) प्रछ् । शब्दं पृच्छतीत्येवंशीलः ।
[शब्दप्राशौ ] शब्दं पृच्छत इत्येवंशीलौ । दिद्युद् ददृद् - जगज्जुहू-वाक्-प्राट्-धी-श्री-दू-सू-ज्वायतस्तू- कटप्पू-परिव्राड्-भ्राजादयः क्विप्' (५।२।८३) क्विप् निपातनात् य्वृदभावो दीर्घत्वं च । अनेन छ० श० ।
[गोविट्] गो 'विछत् गतौ' (१३४३) विछ् । गां विच्छतीति ।
[ गोविशौ] गां विच्छत इति ।
३२९
[पृष्टः ] 'प्रछंत् ज्ञीप्सायाम्' (१३४७) प्रछ् । पृच्छति स्म । 'गत्यर्था - ऽकर्मक-पिब-भुजेः' (५।१।११) क्तप्र० → त । अनेन छ० → श० । ‘यज-सृज- मृज-राज० ' (२।१।८७) श० ष० । 'तवर्गस्य श्चवर्ग०' (१।३।६०) त०८० | 'ग्रह - वस्व भ्रस्ज- प्रच्छ: ' ( ४|१|८४ ) य्वृत् ।
[पृष्टवान्] पृच्छति स्म । 'क्त-क्तवतू' (५।१।१७४) क्तवतुप्र० (२।१।८७) श० ष० । 'तवर्गस्य श्चवर्ग ०' (१।३१६०) त०
तवत् । अनेन छ० श० । 'यज- सृज- मृज० ' ट० । 'ग्रह- वस्व - भ्रस्ज-प्रच्छः ' (४।१।८४) वृत् । तृ । अनेन छ० श० । 'यज-सृज - मृज० ' (२1१1८७) श० → ष० । 'तवर्गस्य श्चवर्ग० ' (१।३।६०) त०ट० । प्रथमा सि । 'ऋदुशनस्- पुरुदंशोऽनेहसश्च सेर्डा : ' (१।४।८७ ) आ० । ' डित्यन्त्यस्वरादेः ' (२।१।११४) अन्त्यस्वरादिलोपः ।
[प्रष्टा] पृच्छतीति । ‘णक-तृचौ ' ( ५।१।४८) तृच्प्र०
सि०
डा०
[ प्रष्टुम् ] प्रच्छनाय । 'क्रियायां क्रियार्थायां तुम् णकच् भविष्यन्ती' (५।३।१३) तुमप्र० । अनेन छ० श० । 'यज-सृज - मृज० ' (२।१।८७) श० ष० । ' तवर्गस्य श्चवर्ग ० ' (१।३।६०) त०ट० ।
[स्योमा] 'षिवूच् उतौ' (११६४ ) षिव् । 'षः सोऽष्ट्यै-ष्ठिव-ष्वष्कः ' (२।३।९८) सिव् । सीव्यतीति । 'मन्-वन्क्वनिप्-विच् क्वचित्' (५।१।१४७) मन्प्र० । अनेन व० ऊटू । 'इवर्णादेरस्वे स्वरे य-व-र-लम्' (१।२।२१) यत् । ‘नामिनो गुणोऽक्ति' (४।३।१) गु० ओ । प्रथमा सि । 'नि दीर्घः' (१।४।८५) दीर्घः ।
[स्योनः] सिव् । सीव्यतीति स्योनः । 'प्या- धा-पन्यनि - स्वदि- स्वपि - वस्यज्यति - सिविभ्यो नः' (उणा० २५८) नप्र० । अनेन व० ऊट् । 'इवर्णादेरस्वे० ' (१।२।२१) यत् । 'नामिनो गुणोऽक्ङिति ' ( ४ | ३ |१) गु० ओ ।
[अक्षद्यूः ] अक्ष 'दिवूच् क्रीडा - जयेच्छा - पणि-द्युति-स्तुति - गतिषु' (११४४) दिव् । अक्षान् दीव्यतीति । क्विप् । अनेन P. शूट् प्रथमा सि । 'अनतो लुप्' (१।४।५९) सिलुप् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org