________________
३३०
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुण्ढिका ।
व० → ऊट् । 'इवर्णादरस्वे०' (१।२।२१) यत् ।
म [हिरण्यष्ठयूः] 'ष्ठिवू निरसने' (११६६) ष्ठिव् । हिरण्यं हिरण्येन वा ष्ठीव्यतीति क्विप् । अनेन व० → ऊट । 'इवर्णादेरस्वे०' (१।२।२१) यत् ।
[द्यूतः] दिव् । दीव्यति स्म । 'गत्यर्था-ऽकर्मक-पिब-भुजेः' (५।१।११) क्तप्र० → त । अनेन व० → ऊट् । 'इवर्णादेरस्वे०' (१।२।२१) यत् ।
द्यूतवान] दिव । दीव्यति स्म । 'क्त-क्तवतू' (५।१।१७४) क्तवतुप्र० → तवत् । अनेन व० → ऊट । 'इवर्णादेरस्वे०' (१।२।२१) यत् ।
[दुबूषति] दिव् । देवितुमिच्छति । 'तुमर्हादिच्छायां सन्नतत्सनः' (३।४।२१) सन्प्र० । अनेन व० → ऊट । 'इवर्णादेरस्वे०' (१।२।२१) यत् । ‘सन्-यडश्च' (४।१।३) “धू"द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) यलुक् । 'हस्वः' (४।१।३९) ह्रस्वः । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् ।
वकारस्य विकल्पेनानुनासिकत्वाद्वन्-क्वनिपोः
[सुस्योवा, सुसेवा] सु “षिवूच् उतौ' (११६४) षिव् । 'षः सोऽष्ट्यै-ष्ठिव-ष्वष्कः' (२।३।९८) सिव् । सुष्टु सीव्यतीति । 'मन्-वन्-क्वनिप्-विच् क्वचित्' (५।१।१४७) वन्प्र० । अनेन व० → ऊट । 'इवर्णादेरस्वे०' (१।२।२१) यत् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ओ । पक्षे सुसेवा । 'वोः प्वयव्यञ्जने लुक्' (४।४।१२१) वलोपः ।
[सुस्यूवा, सुसित्वा] सु ‘षिवूच् उतौ' (११६४) षिव् । 'षः सोऽष्ट्यै-ष्टिव-ष्वष्कः' (२।३।९८) सिव् । सुष्ठु सीव्यतीति । 'मन्-वन्-क्वनिप्-विच क्वचित्' (५।१।१४७) क्वनिप्प्र० → वन् । अनेन व० → ऊट । 'इवर्णादेरस्वे०' (१।२।२१) यत् । पक्षे सुसित्वा । 'य्वोः प्वव्यञ्जने लुक्' (४।४।१२१) वलुक् । 'हस्वस्य तः पित्कृति' (४।४।११३) तोऽन्तः ।
[धुभ्याम्] 'दिवूच क्रीडा-जयेच्छा-पणि-द्युति-स्तुति-गतिषु' (११४४) दिव् । दीव्यतीति । 'दिवेर्डिव' (उणा० ९४९) डिद इवप्र० । तृतीया भ्याम् । 'उः पदान्तेऽनूत्' (२।१।११८) व० → उ० । 'इवर्णादेरस्वे०' (१।२।२१) यत् ।
[धुभिः] दिव् । दीव्यतीति । 'दिवेर्डिव्' (उणा० ९४९) डिद् इव्प० । तृतीया भिस् । 'उः पदान्तेऽनूत्' (२।१।११८) व० → उ० । ‘इवर्णादेरस्वे०' (१।२।२१) यत् । 1 [धूभ्याम्] 'दिवूच क्रीडा-जयेच्छा-पणि-द्युति-स्तुति-गतिषु' (११४४) दिव् । दीव्यतीति क्विप् । अनेन व० → ऊट् । अप्रयोगीत्' (११।३७) क्विप्लोपः । भ्याम् सानुबन्धकत्वात् दिव ऊटि कृते 'उः पदान्तेऽनूत्' (२।१।११८) इति न भवति ।
[भिः] दिव् । दीव्यतीति क्विप् । अनेन व० → ऊट् । 'अप्रयोगीत्' (१।१।३७) विप्लोपः । भिस् सानुबन्धकत्वात् दिव ऊटि कृते 'उ: पदान्तेऽनूत्' (२।१1११८) इति न भवति ।
[देद्योति दिव् । भृशं पुनः पुनर्वा दीव्यति । 'व्यञ्जनादेरेकस्वरा' (३।४।९) यड्य० । 'सन्-यडश्च' (४।१३) द्विः । 'आ-गुणावन्यादेः' (४।१।४८) गु० ए । 'बहुलं लुप्' (३।४।१४) यङ्लुप्, ततो द्विः । अनेन व० → ऊट् । वर्त्तः तिव् ।
[देद्योषि] दिव् । भृशं पुनः पुनर्वा दीव्यति । 'व्यञ्जनादेरेकस्वराद्' (३।४।९) यड्य० । 'सन्-यडश्च' (४।१।३) द्विः । 'आ-गुणावन्यादेः' (४।१।४८) गु० ए । 'बहुलं लुप्' (३।४।१४) यङ्लुप्, ततो द्विः । अनेन व० → ऊट् । वर्त० सिव ।
[सेष्योति] सिव् । भृशं पुनः पुनर्वा सीव्यति । 'व्यञ्जनादेरेकस्वरा' (३।४।९) यङ्प्र० । 'सन्-यडश्च' (४।१।३) द्विः । 'आ-गुणावन्यादेः' (४।१।४८) गु० ए । 'बहुलं लुप्' (३।४।१४) यड्लुप्, ततो द्विः । अनेन व० → ऊट । वर्त्त०
तिव् ।
5 मध्यमवृत्तौ - बृहवृत्तौ च "हिरण्ययुः" ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org