________________
३२०
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्ढिका ।
ध्यः' (४।२।७१) त० → न० ।
[संप्रस्त्यानवान् संप्रस्त्यायति स्म । 'क्त-क्तवतू' (५1११७४) क्तवतुप्र० → तवत् । 'व्यञ्जनान्तस्थाऽऽतोऽख्याध्यः' (४।२७१) त० → न० ।
प्रपूर्वस्यैव इच्छन्ति अन्ये न प्रसमः समुदायस्य ॥छ।।
प्रात तश्च मो वा ||४|११९६॥
[प्रात्] प्र पचमी डसि । [तः] त् षष्ठी डस् ।
च] च प्रथमा सि । [मः] म प्रथमा सि । [वा] वा प्रथमा सि ।
[प्रस्तीमः, प्रस्तीतः] प्रस्त्यायति स्म । 'गत्यर्था-ऽकर्मक-पिब-भुजेः' (५1१1११) क्तप्र० → त । अनेन स्ती - तस्य मश्च विकल्पेन ।
[प्रस्तीमवान्, प्रस्तीतवान्] प्रस्त्यायति स्म । 'क्त-क्तवतू' (५।१।१७४) क्तवतुप्र० → तवत् । अनेन स्ती-तस्य मश्च विकल्पेन ||छ।।
श्यः शीर्द्रवमूर्तिस्पर्श नश्चाऽस्पर्श ।।४।१९७।।
[श्यः] श्या षष्ठी डस् । लुगाऽऽतोऽनापः (२१११०७) आलोपः । [शी] शी प्रथमा सि ।
[द्रवमूर्तिस्पर्श] द्रवस्य मूर्तिः = द्रवमूर्तिः द्रवमूर्तिश्च स्पर्शश्च = द्रवमूर्तिस्पर्शम्, तस्मिन् ।
[नः] न प्रथमा सि । 'सो रुः' (२११।७२) स० → र० । [च च प्रथमा सि । 'अव्ययस्य' (३।२७) सिलोपः । [अस्पर्श] न स्पर्शः = अस्पर्शस्तस्मिन् ।
[शीनं घृतम्] 'श्यैङ् गतौ' (६०६) श्यै । 'आत् सन्ध्यक्षरस्य' (४।२।१) श्या । श्यायते स्म । 'गत्यर्था-ऽकर्मकपिब-भुजेः' (५1१1११) क्तप्र० →त । अनेन शी-तस्य नश्च । घृत प्रथमा सि । 'अतः स्यमोऽम्' (१।४।५७) अम् । 'समानादमोऽतः' (१।४।४६) अलोपः ।
[शीनवद् घृतम्] श्यायते स्म । 'क्त-क्तवतू' (५।११७४) क्तवतुप्र० → तवत् । अनेन शी-तस्य नश्च ।
द्रवावस्थायाः काठिन्यं गतमित्यर्थः । स्पर्श- [शीतं वर्तते] श्यायते स्म । 'गत्यर्था-ऽकर्मक-पिब-भुजेः' (५1१1११) क्तप्र० →त । अनेन शी० । प्रथमा सि । 'अतः स्यमोऽम्' (१।४।५७) अम् । 'समानादमोऽतः' (१।४।४६) अलोपः ।
Jain Education Intemational
For Private & Personal use only
www.jainelibrary.org