SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ ३२० श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्ढिका । ध्यः' (४।२।७१) त० → न० । [संप्रस्त्यानवान् संप्रस्त्यायति स्म । 'क्त-क्तवतू' (५1११७४) क्तवतुप्र० → तवत् । 'व्यञ्जनान्तस्थाऽऽतोऽख्याध्यः' (४।२७१) त० → न० । प्रपूर्वस्यैव इच्छन्ति अन्ये न प्रसमः समुदायस्य ॥छ।। प्रात तश्च मो वा ||४|११९६॥ [प्रात्] प्र पचमी डसि । [तः] त् षष्ठी डस् । च] च प्रथमा सि । [मः] म प्रथमा सि । [वा] वा प्रथमा सि । [प्रस्तीमः, प्रस्तीतः] प्रस्त्यायति स्म । 'गत्यर्था-ऽकर्मक-पिब-भुजेः' (५1१1११) क्तप्र० → त । अनेन स्ती - तस्य मश्च विकल्पेन । [प्रस्तीमवान्, प्रस्तीतवान्] प्रस्त्यायति स्म । 'क्त-क्तवतू' (५।१।१७४) क्तवतुप्र० → तवत् । अनेन स्ती-तस्य मश्च विकल्पेन ||छ।। श्यः शीर्द्रवमूर्तिस्पर्श नश्चाऽस्पर्श ।।४।१९७।। [श्यः] श्या षष्ठी डस् । लुगाऽऽतोऽनापः (२१११०७) आलोपः । [शी] शी प्रथमा सि । [द्रवमूर्तिस्पर्श] द्रवस्य मूर्तिः = द्रवमूर्तिः द्रवमूर्तिश्च स्पर्शश्च = द्रवमूर्तिस्पर्शम्, तस्मिन् । [नः] न प्रथमा सि । 'सो रुः' (२११।७२) स० → र० । [च च प्रथमा सि । 'अव्ययस्य' (३।२७) सिलोपः । [अस्पर्श] न स्पर्शः = अस्पर्शस्तस्मिन् । [शीनं घृतम्] 'श्यैङ् गतौ' (६०६) श्यै । 'आत् सन्ध्यक्षरस्य' (४।२।१) श्या । श्यायते स्म । 'गत्यर्था-ऽकर्मकपिब-भुजेः' (५1१1११) क्तप्र० →त । अनेन शी-तस्य नश्च । घृत प्रथमा सि । 'अतः स्यमोऽम्' (१।४।५७) अम् । 'समानादमोऽतः' (१।४।४६) अलोपः । [शीनवद् घृतम्] श्यायते स्म । 'क्त-क्तवतू' (५।११७४) क्तवतुप्र० → तवत् । अनेन शी-तस्य नश्च । द्रवावस्थायाः काठिन्यं गतमित्यर्थः । स्पर्श- [शीतं वर्तते] श्यायते स्म । 'गत्यर्था-ऽकर्मक-पिब-भुजेः' (५1१1११) क्तप्र० →त । अनेन शी० । प्रथमा सि । 'अतः स्यमोऽम्' (१।४।५७) अम् । 'समानादमोऽतः' (१।४।४६) अलोपः । Jain Education Intemational For Private & Personal use only www.jainelibrary.org
SR No.003293
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 03
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2010
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy