________________
अथ चतुर्थाध्यायस्य प्रथमः पादः ॥
३१९
किमुक्तं भवति ? केवलस्येत्यर्थः, यद्वा गम्यमान एवकारसूत्रे द्रष्टव्यः सावधारणानि वाक्यानि भवन्त्येवकारो वा द्रष्टव्यः ।
[प्राप्यानमूधः] प्र-आङ् प्याय् । प्राप्यायते स्म । 'गत्यर्था-ऽकर्मक-पिब-भुजेः' (५।१।११) क्तप्र० । 'सूयत्याद्योदितः' (४१२१७०) त० → न० । 'य्वोः प्वव्यञ्जने लुक्' (४।४।१२१) यलोपः इत्यत्राङन्तादुपसर्गान्न भवति ।
पीनोऽन्ध(:), पीनवानन्धु(:)] प्यायते स्म । 'गत्यर्था-ऽकर्मक-पिव-भुजेः' (५।१।११) क्तप्र० । 'क्त-क्तवतू' (५/११७४) क्तवतुप्र० -→ तवत् ।. सूयत्याद्योदितः' (४।२।७०) त० → न० । 'क्तयोरनुपसर्गस्य' (४।१।९२) “पी' आदेशः ।
[आप्याय्यः] आप्याय् । आप्यायते(नं) पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र० । अनञः क्त्वो यप्' (३।२।१५४) यप् छ।।
स्फायः स्फी वा ।।४1१९४||
[स्फायः] स्फाय षष्ठी डस् । [स्फी] स्फी प्रथमा सि । .
वा] वा पथमा सि ।
स्फीतः, स्फातः] 'स्फायैङ् वृद्धौ' (८०४) स्फाय । स्फायते स्म । 'गत्यर्था-5कर्मक-पिव-भुजेः' (५1१1११) क्तप्र० । अनेन वा "स्फी" आदेशः । 'खो: प्वयव्यञ्जने लुक' (४।४।१२१) यलोपः ।
[स्फीतवान्, स्फातवान् स्काय । स्फायते स्म । 'क्त-क्तवतू' (५।१1१७४) क्तवतुप्र० → तवत् । अनेन वा “स्फी" आदेशः । 'य्वोः 'जयव्यञ्जने लुक्' (४।४।१२१) यलोपः । शेषं पूर्ववत् ।
स्फातिः] स्फायनं = स्फातिः । 'स्त्रियां क्तिः' (५३९१) क्तिप्र० → ति । 'य्वोः प्वयव्यञ्जने लुक' (४।४।१२१) यलोपः ।
[स्फीति] स्फायते स्म । क्तप्र० । स्फीत इवाचरति । 'कर्तुः क्विप्०' (३।४।२५) क्विप्प्र० । स्फीततीति । ‘स्वरेभ्य इ:' (उणा० ६०६) इप्र० ।।छ।।
प्रसमः स्त्यः स्ती ।।४।१९५।।
[प्रसमः]॥ प्रात् सम्=प्रसम्, तस्य ।। [स्त्यः] स्त्या षष्ठी डस् । ‘लुगाऽऽतोऽनापः' (२।१।१०७) आलोपः । [स्ती] स्ती प्रथमा सि ।
[प्रसंस्तीतः] 'ष्ट्यें' (३९) - 'स्त्यै साते च' (४०) स्त्यै । 'आत् सन्ध्यक्षरस्य' (४२११) स्त्या, प्रसम्पूर्व० । प्रसंस्त्यायति स्म । 'गत्यर्था-ऽकर्मक-पिब-भुजेः' (५1१1११) क्तप्र० । अनेन स्ती आदेशः ।
[प्रसंस्तीतवान] स्त्या, प्रसमपूर्व० । प्रसंस्त्यायति स्म । 'क्त-क्तवतू' (५।१११७४) क्तवतुप्र० → तवत् । अनेन स्ती आदेशः ।
[संप्रस्त्यानः] संप्रस्त्यायति स्म । 'गत्यर्था-ऽकर्मक-पिब-भुजेः' (५।१।११) क्तप्र० →त । 'व्यञ्जनान्तस्थाऽऽतोऽख्या
P.卐 प्रश्च सम् च = प्रसम्, तस्मात् ।
Jain Education Intemational
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org