SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ ३१८ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुण्ढिका । [आपेपीतः] प्याय, आपूर्व० । भृशं पुनः पुनर्वा आप्यायेते । 'व्यञ्जनादेरेकस्वराद्' (३।४।९) यड्स० । अनेन प्याय → पी० । 'सन्-यडश्च' (४।१३) “पी'द्विः । 'हस्वः' (४।१।३९) ह्रस्वः । 'आ-गुणावन्यादेः' (४१६४८) गु० ए । 'बहुलं लुप्' (३।४।१४) यड्लुप् । वर्त० तस् ।।छ।। __क्तयोरनुपसर्गस्य ।।४।१।१२।। [क्तयोः] क्त अवयवयोगात् क्तवतुरपि, क्तश्च क्तश्च = क्तौ, तयोः = क्तयोः । 'स्यादावसंख्येयः' (३।१।११९) एकशेषः । 'ए बहुस्भोसि' (११४१४) ए । 'एदैतोऽयाय्' (१२।२३) अय् । [अनुपसर्गस्य] न विद्यते उपसर्गो यस्याऽसौ अनुपसर्गस्तस्य । [पीनं मुखम्] प्याय् । प्यायते स्म । 'गत्यर्था-ऽकर्मक-पिब-भुजेः' (५1१1१) क्तप्र० । सूयत्याद्योदितः' (४।२७०)त० → न० । अनेन पी० । प्रथमा सि । 'अतः स्यमोऽम्' (१।४।५७) अम् । 'समानादमोऽतः' (१।४।४६) अलोपः । पीनवन मुखम] प्याय् । प्यायते स्म । 'क्त-क्तवतू' (५।११७४) क्तवतुप्र० → तवत् । 'सूयत्याद्योदितः' (४।२७०) त० -→ न० । अनेन पी० । प्रथमा सि । 'ऋदुदितः' (११४७०) नोऽन्तः । 'अनतो लुप्' (१।४।५९) सिलोपः । 卐 [प्याय्यते] प्याय् । वर्त० ते । 'क्यः शिति' (३।४।७०) क्यप्र० → य । [प्रप्यानो मेघः प्याय, प्रपूर्व० । प्रप्यायते स्म । 'गत्यर्था-ऽकर्मक-पिब-भुजेः' (५1१1११) क्तप्र० → त । 'य्वोः प्वव्यञ्जने लुक्' (४।४।१२१) यलोपः । 'व्यञ्जनान्तस्थाऽऽतोऽख्या-ध्यः' (४।२।७१) तस्य न०, सूयत्यादित्वाद्वा ।।छ।। आडोऽन्धूधसोः ।।४।१।९३।। [आङः] आङ् षष्ठी डस् । [अन्धूधसोः] अन्धुश्च ऊधस् च = अन्धूधसौ, तयोः = अन्धूधसोः, सप्तमी ओस् । [आपीनोऽन्धुः] आप्यायते स्म । 'गत्यर्था-ऽकर्मक-पिब-भुजेः' (५।१।११) क्तप्र० → त । 'सूयत्याद्योदितः' (४।२।७०) त० → न० । अनेन पी० । _[आपीनमूधः] आप्यायते स्म । 'गत्यर्था-ऽकर्मक-पिब-भुजेः' (५।१।११) क्तप्र० → त । 'सूयत्याद्योदितः' (४।२७०) त० → न० । अनेन पी० । अन्धुर्वणमूधसो वा पर्यायः, तर्हि ऊधोग्रहणं किमर्थः, अन्धुग्रहणेनैव तस्य संगृहीत्वात, ना अन्धुग्रहणेनास्य विशेषणत्वं ऊध्म(स)द्वारेण छद्मपर्यायत्वं विशेषणत्वं वेति पृथगुपादानम् । [प्रप्यानोऽन्धुः] प्रप्यायते स्म । शेषं पूर्ववत् । [परिप्यानमूधः] परिप्यायते स्म । शेषं पूर्ववत् । [आप्यानश्चन्द्रः] आप्यायते स्म । क्तप्र० । 'व्यञ्जनान्तस्था०' (४।२७१) त० → न० । 'य्वोः प्वव्यञ्जने लुक्' (४।४।१२१) यलोपः । आडोन्धौ इति सिद्धे ऊधस्ग्रहणं बोधयति व्रणे विशेषणतया ऊधसि च पर्यायेण आपीन इति सिद्ध्यति, आङ एव नियमात् प्राप्यानमूधः इत्यत्र, अत्र पूर्वसूत्रादनुपसर्गस्येत्येवानुवर्तनीयम्, तेनाङ्पूर्वस्य प्यायः पीः, कथंभूतस्याङ ? अनुपसर्गस्य, ॐ बृहद्वृत्तौ - प्यायते । Jain Education Intemational For Private & Personal Use Only For Private & Personal use only www.jainelibrary.org www.janello
SR No.003293
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 03
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2010
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy