________________
अथ चतुर्थाध्यायस्य प्रथमः पादः ॥
(४/१/४४) अनादिव्यञ्जनलोपः । अनेन व०
उ० । ञ्णिति' ( ४ | ३ |५० ) उपान्त्यवृद्धिः आ ।
[उवहिथ] वह् । परोक्षा थव् । 'द्विर्धातुः परोक्षा- डे० ' ( ४।१।१) द्विः । ' व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४ ) अनादिव्यञ्जनलोपः । अनेन व० उ० । 'सृजि- दृशि - स्कृ०' (४।४।७८) इट् ।
[उवाद] ‘वद व्यक्तायां वाचि' (९९८) वद् । परोक्षा णव् । 'द्विर्धातुः परोक्षा-डे० ' ( ४।१।१) द्विः । ' व्यञ्जनस्याऽनादेर्लुक्’ (४।१।४४) अनादिव्यञ्जनलोपः । अनेन व० उ० । 'ञ्णिति' ( ४ | ३ |५० ) उपान्त्यवृद्धिः आ ।
[उवदिध] वद् । परोक्षा थव् । 'द्विर्धातुः परोक्षा- डे० ' ( ४1919) द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४|१|४४ ) अनादिव्यञ्जनलोपः । अनेन व० उ० । 'स्क्रसृ-वृ-भू-स्तु०' (४।४।८१) इट् ।
[उवास] ‘वसं निवासे’ (९९९) वस् । परोक्षा णव् । 'द्विर्धातुः परोक्षा- डे० ' ( ४।१।१) द्विः । व्यञ्जनस्याऽनादेर्लुक्’ (४।१।४४) अनादिव्यञ्जनलोपः । अनेन व० उ० । 'ञ्णिति' ( ४ | ३ |५० ) उपान्त्यवृद्धिः आ ।
[उवसिथ] वस् । परोक्षा थव् । 'द्विर्धातुः परोक्षा-डे० ' ( ४|१|१० द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४|१|४४ ) अनादिव्यञ्जनलोपः । अनेन व० उ० । 'सृजि- दृशि स्कृ०' (४।४।७८) इट् ।
३०१
[उवाश] 'वशक् कान्तौ' (११०१) वश् । परोक्षा णव् । 'द्विर्धातुः परोक्षा-डे० ' ( ४।१।१) द्विः । व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । अनेन य्वृत् व० उ० । 'ञ्णिति' ( ४ | ३ |५० ) उपान्त्यवृद्धिः आ ।
[उवशिथ] वशू । परोक्षा थव् । 'द्विर्धातुः परोक्षा- डे० ' ( ४।१।१) द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' ( ४।१।४४ ) अनादिव्यञ्जनलोपः । अनेन वृत् व० उ० । 'स्क्रसृ-वृ-भृ-स्तु०' (४।४।८१) इट् ।
[उवाच] 'वचंक् भाषणे' (१०९६) वच् । 'बूंगूक व्यक्तायां वाचि' (११२५) बू । 'अस्ति बुवोर्भू- वचावशिति' (४|४|१) बू० → “वच्” आदेशः । परोक्षा णव् । 'द्विर्धातुः परोक्षा-डे० ' (४।१।१) " वच् 'द्विः । व्यञ्जनस्याऽनादेर्लुक्’ (४।१।४४) अनादिव्यञ्जनलोपः । अनेन वृत् व० उ० । 'ञ्णिति' ( ४ | ३ |५० ) उपान्त्यवृद्धिः आ ।
[उवचिथ] वच् । परोक्षा थव् । 'द्विर्धातुः परोक्षा-डे० ' (४।१।१) "वच् द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४|१|४४ ) अनादिव्यञ्जनलोपः । अनेन वृत् व० उ० । 'सृजि-दृशि - स्कृ०' (४।४।७८) इट् ।
[यायज्यते] 'यजीं देवपूजा-सङ्गतिकरण- दानेषु' (९९१) यज् । भृशं पुनः पुनर्वा यजति । 'व्यञ्जनादेरेकस्वराद्०' ( ३।४।९) य० । 'सन्-यङश्च' (४।१।३) “यज् "द्विः । व्यञ्जनस्याऽनादेर्लुक्' (४|१|४४) अनादिव्यञ्जनलोपः । 'आगुणावन्यादेः' (४।१।४८) आ । वर्त्त० ते । कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शव् ।
[वावच्यते] 'वचंक् भाषणे' (१०९६) वच् । भृशं पुनः पुनर्वा वक्ति । व्यञ्जनादेरेकस्वरा० ' ( ३।४।९) यङ्प्र० । 'सन्-यङश्च' (४।१।३) "वच्" द्विः । व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । 'आ-गुणावन्यादेः' (४।१।४८) आ । वर्त्त० ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शब् ।।छ।।
[न] न प्रथमा सि ।
[वयः] वय्
षष्ठी
Jain Education International
स् ।
न वयो
य् ||४|१|७३ ।।
For Private & Personal Use Only
www.jainelibrary.org