________________
अथ चतुर्थाध्यायस्य प्रथमः पादः ॥
२९७
[आनृजाते] ऋज् । परोक्षा आते । शेषं 'आनृजे'वत् ।
[आनृजिरे] ऋज् । परोक्षा इरे । शेषं 'आनृजे' वत् ।
[आनशे] 'अशौटि व्याप्तौ' (१३१४) अश् । परोक्षा ए । 'द्विर्धातुः परोक्षा-डे०' (४।१1१) “अश्''द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । अनेन अकारस्य आ-नोन्तश्च ।
[आनशाते] अश् । परोक्षा आते । शेषं 'आनशे' वत् ।
[आनशिरे] अश् । परोक्षा इरे । शेषं 'आनशे' वत् ।
[आनर्च] 'ऋचत् स्तुतौ' (१३४०) ऋच् । परोक्षा णव् । 'द्विर्धातुः परोक्षा-२०' (४।१1१) द्विः । 'ऋतोऽत्' (४।१।३८) ऋ० → अ० । अनेन अस्य आ-नोन्तश्च । 'लघोरुपान्त्यस्य' (४।३।४) गु० अर् । 'दिर्ह-स्वरस्याऽनु नवा' (१।३।३१) द्वित्वम् ।
[आनृचतुः] ऋच् । परोक्षा अतुस् । 'द्विर्धातुः परोक्षा-डे०' (४।१।१) द्विः । 'ऋतोऽत्' (४।१।३८) ऋ० → अ० । अनेन अस्य आ-नोन्तश्च ।
[आनञ्ज] 'अञ्जौप् व्यक्ति-म्रक्षण-गतिषु' (१४८८) अञ् । परोक्षा णव । 'द्विर्धातुः परोक्षा-डे' (४1919) द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । अनेन आ-नोन्तश्च ।
[आनञ्जतुः] अञ्ज । परोक्षा अतुस् । शेषं 'आनञ्ज' व्रत् ।
[आनङ्ग] उख (६३) - नख (६४) - णख (६५) - वख (६६) - मख (६७) - रख (६८) - लख (६९)- मखु (७०) - रखु (७१) - लघु (७२) - रिखु (७३) - इख (७४) - इखु (७५) - ईखु (७६) - वल्ग (७७) - रगु (७८) - लघु (७९) - तगु (८०) - श्रगु (८१) - श्लगु (८२) - 'अगु गतो' (८३) अग् । 'उदितः स्वरान्नोऽन्तः' (४।४।९८) नोऽन्तः । परोक्षा णव । 'द्विर्धातुः परोक्षा-२०' (४1१1१) “अङ्गद्विः । 'व्यञ्जनस्याऽनादेर्लुक' (४/१९४४) अनादिव्यञ्जनलोपः । अनेन आ-नोऽन्तश्च ।
[आनड़तुः] 'अगु गतौ' (८३) अग् । 'उदितः स्वरान्नोऽन्तः' (४।४।९८) नोऽन्तः । परोक्षा अतुस । शेषं 'आनङ्ग' वत् ।
[आन→] 'ऋछत् इन्द्रियप्रलय-मूर्तिभावयोः' (१३४२) ऋछ । परोक्षा णव । 'द्विर्धातुः परोक्षा-डे०' (४११) द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । 'ऋतोऽत्' (४११३८) ऋ० → अ० । अनेन अस्य आ-नोऽन्तश्च । 'स्कृच्छ्रतोऽकि परोक्षायाम्' (४।३।८) गु० अर् ।
[आन तुः] ऋछ् । परोक्षा अतुस् । शेषं 'आनर्छ' वत् ।
[आर] 'ऋक् गतौ' (११३५) ऋ । 'कं प्रापणे च' (२६) ऋ । परोक्षा णव् । 'द्विर्धातुः परोक्षा-२०' (४।११) "ऋ''द्वि: । 'ऋतोऽत्' (४।११३८) ऋ० → अ० । 'नामिनोऽकलि-हलेः' (४।३।५१) वृ० आर् ।
[आस्तुः] ऋ । परोक्षा अतुस् । 'द्विर्धातुः परोक्षा-२०' (४।११) "ऋ"द्वि: । 'ऋतोऽत्' (४।११३८) ऋ० → अ० । 'संयोगादृदर्तेः' (४।३।९) गु० अर् । 'समानानां०' (१।२।१) दीर्घः ।
[आश] 'अशश् भोजने' (१५५८) अश् । परोक्षा णव् । 'द्विर्धातुः परोक्षा-डे०' (४।१।१) द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । 'समानानां०' (१२।१) दीर्घः ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org