________________
२९६
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुण्ढिका ।
[आदेराः] आदि षष्ठी डस् । 'डित्यदिति' (१।४।२३) ए० । 'एदोद्भ्यां०' (१।४।३५) र० । आ प्रथमा सि । [परोक्षायाम] परोक्षा सप्तमी ङि । 'आपो डितां०' (१।४।१७) डि० → याम् ।
[आटतुः] 'अट गतौ' (१९४) अट् । परोक्षा अतुस् । 'द्विर्धातुः परोक्षा-डे०' (४।१।१) “अट्'द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) टलुक् । अनेन अ० → आ० ।
आटिय]
[आटुः] अट् । परोक्षा उस् । शेषं 'आटतुः' वत् ।
[आटिथ] अट् । परोक्षा थव् । 'द्विर्धातुः परोक्षा-२०' (४191१) “अट्"द्वि: । 'व्यञ्जनस्याऽनादेर्लुक' (४।१।४४) टलुक् । 'स्क्रसृ-वृ-भृ-स्तु-दु-श्रु-स्रोर्व्यञ्जनादे: परोक्षायाः' (४।४८१) इट् ।
[आदतुः] 'अदं भक्षणे' (१०५९) अद् । परोक्षा अतुस् । 'द्विर्धातुः परोक्षा-डे' (४११) "अद्"द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) दलुक् । अनेन अ० → आ० ।
[आदुः] अद् । परोक्षा उस् । शेषं 'आदतुः' वत् ।
"
[आदिथ] अद् । परोक्षा थव् । 'द्विर्धातुः परोक्षा-डे' (४।१।१) “अद्'द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) दलुक् । 'ऋ-वृ-व्ये-ऽद इट्' (४।४।८०) इट् । अनेन अ० → आ० ।
[ईयतुः] 'इंण्क् गतौ' (१०७५) इ । परोक्षा अतुस् । द्वि: मूलधातोः । ‘इणः' (२।१५१) इय् । 'समानानां०' (१२/१) दीर्घः ।
[ईयुः] 'इंण्क् गतौ' (१०७५) इ । परीक्षा उस् । शेषं 'ईयतुः' वत् ।
[पपाच] (४।१।४२) सूत्रवत् । परोक्षायामिति उत्तरार्थः । अन्यस्मिन् प्रत्यये द्वित्वे सति पूर्वस्यासंभवात् ।।छ।।
अनातो नश्चान्त ऋदाद्यशौ-संयोगस्य ।।४।१।६९।।
[अनातः] न विद्यते आत् स्थानित्वेन यस्य सः = अनात् । 'अन् स्वरे' (३।२।१२९) अन्, तस्य । [नः] न प्रथमा सि । [च] च प्रथमा सि । [अन्तः] अन्त प्रथमा सि । [ऋदाद्यशौसंयोगस्य] ऋत् आदिर्यस्याऽसौ ऋदादिः, ऋदादिश्च अशौश्च संयोगश्च = ऋदाद्यशौसंयोगम्, तस्य ।
[आनृधतुः] 'ऋधूट वृद्धौ' (१३०६) ऋध् । परोक्षा अतुस । 'द्विर्धातुः परोक्षा-डे०' (४।११) "ऋध''द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । 'ऋतोऽत्' (४।१।३८) ऋ० → अ० । अनेन अकारस्य आ-नोन्तश्च ।
[आनृधुः] ऋध् । परोक्षा उस् । शेषं 'आनृधतुः' वत् ।
[आनृजे] 'ऋजि गतिस्थानार्जनोर्जनेषु' (६६४) ऋज् । परोक्षा ए । 'द्विर्धातुः परोक्षा-डे०' (४।१।१) “ऋज्"द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । 'ऋतोऽत्' (४।१।३८) ऋ० → अ० । अनेन अकारस्य आ-नोन्तश्च ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org