________________
अथ चतुर्थाध्यायस्य प्रथमः पादः ॥
[ अचीकरत् ] ( ४।१।६३) सूत्रवत् ।
[ अलीलवत्] (४।१।६३) सूत्रवत् ।
[ अतूतवत् ] (४।१।६३) सूत्रवत् ।
1
[अबूभुजत् ] 'भुजंप् पालना-ऽभ्यवहारयोः ' (१४८७) भुज् । भुञ्जन्तं प्रायुक्त । 'प्रयोक्तृव्यापारे णिग्' ( ३।४।२० ) णिग्प्र० । ‘लघोरुपान्त्यस्य' ( ४ | ३ | ४) गु० ओ | अद्यतनी दि→ त् । 'णि- श्रि-दु-सु० ' ( ३।४।५८) ड० अ । द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । ह्रस्वः' (४।१।३९ ) ह्रस्वः । द्वितीय - तुर्ययोः पूर्वौ' (४।१।४२) भु० → बु० । 'उपान्त्यस्याऽसमानलोपि०' (४।२।३५ ) ह्रस्वः । अनेन दीर्घः । ' णेरनिटि' (४।३।८३) णिग्लोपः । ' अड् धातोरादि०' (४।४।२९) अट् ।
२९३
[ अचिक्वणत्] अण (२५९) रण ( २६०) (२६५) - मण (२६६) धण ( २६७ ) - ध्वण (२६८) क्वणन्तं प्रायुक्त । ‘प्रयोक्तृव्यापारे णिग्' ( ३।४।२०) णिग्प्र० दि→ त् । 'णि श्रि-दु-सु०' (३|४|५८) ङप्र० (४।१।४४) वलुक् । 'क-डश्व-ञ्' (४।१।४६) क० इ । ‘उपान्त्यस्याऽसमानलोपि० ' ( ४।२।३५) ह्रस्वः । ' णेरनिटि' (४।३।८३) णिग्लोपः । 'अड् धातोरादि०' (४।४।२९) अट् । "संयोगे पूर्वो गुरुरिति" न भवति दीर्घः ।
इ । ञ्णिति' (४।३।५० ) उपान्त्यवृद्धिः आ । अद्यतनी अ । 'आद्योंऽश एकस्वरः ' ( ४।१।२) द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' च० । 'असमानलोपे०' (४।१।६३) सन्वद्भावात् 'सन्यस्य' (४।१।५९)
वण (२६१ ) - व्रण ( २६२) बण (२६३ ) - भण (२६४ ) - भ्रण धण (२६९) कण (२७० ) - 'क्वण शब्दे' (२७१) क्वण् ।
[और्णुनवत्] 'ऊर्णुग्क् आच्छादने' (११२३) ऊर्णु । ऊर्णुवन्तं प्रायुक्त । 'प्रयोक्तृव्यापारे णिग्' ( ३।४।२० ) णिग्प्र० । ‘नामिनोऽकलि-हलेः’ (४।३।५१) वृद्धिः औ । 'ओदौतोऽवाव्' (१।२।२४) आव् । अद्यतनी दि→ त् । ‘णि-श्रि-दु०’ ( ३।४।५८) ड ० अ । ' उपान्त्यस्याऽसमानलोपि०' (४।२।३५) ह्रस्वः । 'लोकात् ' (१।१।३) "ऊर्” पाठठ विश्लेविषइ । ‘स्वराऽऽदेर्द्वितीयः’ (४।१।४) द्विः पूर्वं 'निमित्ताभावे० ' (न्या० सं० वक्ष० ( १ ) / सूत्र (२९) ) णु० नु०, ततो द्विः । 'र- पृवर्णान्नो ण० ' (२।३।६३) न० ० । 'स्वरादेस्तासु' (४।४।३१) वृद्धिः औ । 'णेरनिटि' (४।३।८३) णिग्लोपः ।
Jain Education International
[औरिरवत्] ऊरु । ऊरुरिवाऽऽचरति । 'कर्तुः क्विप्, गल्भ - क्लीब-होडात्तु डित् ' ( ३।४।२५) क्विप्प्र० । 'अप्रयोगीत्' (१।१।३७) क्विप्लोपः । ऊर्व्वन्तं प्रायुक्त । 'प्रयोक्तृव्यापारे णिग्' ( ३।४।२० ) णिग्प्र० । 'नामिनोऽकलि-हले ः ' (४।३।५१) वृद्धिः औ । ‘ओदौतोऽवाव्' (१।२।२४) आव् । अद्यतनी दित् । 'णि श्रि-दु-सु० ' ( ३।४।५८) डप्र० । 'लोकात् ' (१।१।३) "ऊ" पाठउ विश्लेषियइ । 'स्वराऽऽदेर्द्वितीयः' (४|१|४) "रु द्विः । ' उपान्त्यस्याऽस्यमानलोपि ० ' ( ४ । २ । ३५ ) ह्रस्वः । ‘असमानलोपे०’ (४।१।६३) सनीव कार्यं भवति, तेन 'ओर्जा - ऽन्तस्था० ' ( ४।१।६० ) इ० कुरुताम् । 'स्वरादेस्तासु' (४।४।३१) वृद्धिः औ । 'णेरनिटि' (४।३।८३) णिग्लोपः ।
[ अततक्षत् ] ( ४।१।६३) सूत्रवत् ।
[ अचकमत ] ( ४|१|६३) सूत्रवत् ।
[रिरमयिषति ] ' रमिं क्रीडायाम्' (९८९) रम् । रममाणं प्रायुक्त । प्रयोक्तृव्यापारे णिग्' ( ३।४।२० ) णिग्प्र० । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः आ । 'अमोऽकम्यमि- चमः ' ( ४।२।२६ ) ह्रस्वः । रमयितुमिच्छति । 'तुमर्हादिच्छायां०' ( ३।४।२१ ) सन्प्र० । 'सन्-यङश्च' (४।१।३) द्वि: । 'सन्यस्य' ( ४।१।५९) इ । इट् । 'नामिनो गुणोऽक्ङिति' (४।३।१ ) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् । 'नाम्यन्तस्था० ' (२।३।१५ ) षत्वम् ।
For Private & Personal Use Only
www.jainelibrary.org