________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्डिका । 'ह्रस्व:' ( ४|१|३९) ह्रस्वः । 'क- डश्च - ञ्' (४।१।४६) क० च० । ' उपान्त्यस्याऽसमानलोपि०' (४।२।३५) ह्रस्वः । 'णेरनिटि' (४।३।८३) णिलोपः । 'अड् धातोरादि०' (४।४।२९) अट् ।
[ अचकथत् ] + 'कथण् वाक्यप्रतिबन्धे' (१८८०) कथ । 'चुरादिभ्यो णिच्' ( ३।४।१७) णिच्प्र० इ । 'अतः ' (४।३।८२) अकारलोपः । अद्यतनी दि त् । 'णि श्रि-दु-स्रु० ' ( ३।४।५८) डप्र० । द्वि: । 'व्यञ्जनस्याऽनादेर्लुक्' (४/१/४४) अनादिव्यञ्जनलोपः । 'क- ङश्च -ञ्' (४।१।४६) क० च० । 'अड् धातोरादि०' (४।४।२९) अट् ।
२९२
[अददृषत्] दृषद् । दृषदमाख्यत् । ' णिज्बहुलं नाम्नः कृगादिषु' ( ३।४।४२) णिज् (च्) प्र० । ' त्रन्त्यस्वरादेः' (७२४।४३) अलोपः । अद्यतनी दित् । 'णि श्रिद्रु- सु०' (३।४१५८) डप्र० अ । द्विः । ऋतोऽत्' (४।१।३८ ) ऋ० → अ० । 'णेरनिटि' (४।३।८३) णिच्लोपः । ' अड् धातोरादि०' (४।४।२९) अट् ।
[ अपीपटत्] पटु । पटुमाख्यत् । 'णिज्वहुलं०' ( ३।४।४२) णिज् (च्) प्र० । 'नामिनोऽकलि-हले ः ' ( ४।३।५१) वृद्धिः औ । 'त्रन्त्यस्वरादेः' (७।४।४३) अन्त्यस्वरादिलोपः । अद्यतनी दि त् । 'णि श्रिद्रु- सु०' (३|४|५८) डप्र० । द्विः । अनेन सन्वद्भावात् 'सन्यस्य' (४।१।५९) इ । 'लघोर्दीर्घोऽस्वरादेः' (४।१।६४) दीर्घः । ' णेरनिटि' (४।३।८३) णिच्लोपः । 'अड् धातोरादि० ' ( ४।४।२९) अट् ।
[अलीलघत्] लघु । लघुमाख्यत् । ' णिज्बहुलं ० ' ( ३।४।४२) णिज् (च्) प्र० । 'नामिनोऽकलि-हलेः' (४।३।५१) वृद्धिः औ । 'त्रन्त्यस्वरादेः' (७।४।४३) अन्त्यस्वरादिलोपः । अद्यतनी दित् । 'णि श्रिदु स्रु०' (३|४|५८) प्र० । द्विः । अनेन सन्वद्भावात् 'सन्यस्य' (४।१।५९) इ । 'लघोर्दीर्घोऽस्वरादेः' (४।१।६४) दीर्घः । 'णेरनिटि' (४।३।८३) णिच्लोपः । 'अड् धातोरादि०' (४।४।२९) अट् ।
[ अचीकपत् ] कपि । कपिमाख्यत् । 'णिज्बहुलं०' ( ३।४।४२) णिज् (च्) प्र० । 'नामिनोऽकलि-हले ः ' ( ४ | ३ |५१ ) वृद्धिः ऐ । 'त्रन्त्यस्वरादेः' (७।४।४३) अन्त्यस्वरादिलोपः । अद्यतनी दि त् । 'णि श्रि-दु-सु० ' ( ३ | ४|५८) प्र० । द्विः | अनेन सन्वद्भावात् 'सन्यस्य' (४।१।५९) इ । 'लघोर्दीर्घोऽस्वरादेः' (४।१।६४) दीर्घः । ' णेरनिटि' (४।३।८३) णिच्लोपः । 'अड् धातोरादि०' (४।४।२९) अट् ।
[ अजीहरत्] हरि । हरिमाख्यत् । ' णिज्बहुलं नाम्नः कृगादिषु' ( ३।४।४२) णिज् (च्) प्र० । 'नामिनोऽकलि-हले ः ' ( ४ | ३ |५१ ) वृद्धिः ऐ । ' त्रन्त्यस्वरादेः' ( ७।४।४३) अन्त्यस्वरादिलोपः । अद्यतनी दित् । 'णि श्रि-दु-स्रु० ' ( ३|४|५८) डप्र० । द्वि । अनेन सन्चद्भावात् 'सन्यस्य' (४।१।५९) इ । 'लघोर्दीर्घो ऽस्वरादे: ' ( ४।१।६४) दीर्घः । 'ग- होर्ज : ' ( ४।१।४० ) ज० । 'णेरनिटि' (४।३।८३) णिज्लोपः । 'अड् धातोरादि०' (४।४।२९) अट् ।
ह०
[अवीवदद्वीणां परिवादकेन ] वद(दि) ण् [ परि] भाषणे (१९६३) वद् । 'चुरादिभ्यो णिच्' ( ३।४।१७) णिच्प्र० इ । 'ञ्णिति' (४।३।५०) वृ० आ । वादितवन्तं प्रयोजितवान् । 'प्रयोक्तृव्यापारे णिग्' ( ३।४।२०) णिग्प्र० इ । 'णेरनिटि' (४।३।८३) णिज्लोपः । अद्यतनी दित् । 'णि श्रि-दु-सु०' (३।४।५८) ङप्र० अ । "वाद् द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४ ) अनादिव्यञ्जनलोपः । अनेन इ० । ' उपान्त्यस्याऽसमानलोपि०' (४।२।३५) ह्रस्वः । ' लघोर्दीर्घोऽस्वरादेः' (४।१।६४ ) दीर्घः । ' णेरनिटि' (४।३।८३) णिग्लोपः । 'अड् धातोरादि०' (४।४।२९) अट् ||छ ||
लघोर्दीर्घो ऽस्वरादेः ||४|११६४ ||
[ लघोर्दीर्घोऽस्वरादेः ] लघु षष्ठी इस् । ' ङित्यदिति' (१।४।२३) ओ । 'एदोदभ्यां०' (१।४।३५) डस् २० । दीर्घ प्रथमा सि । स्वर आदिर्यस्याऽसौ स्वरादिः, न स्वरादिः
अस्वरादिः, 'नञत्' (३।२।१२५ ) न० अ० तस्य ।
+
=
धातुपारायणे कथण् वाक्यप्रबन्धे । वाक्यप्रतिबन्धे इत्यन्ये । वदने इत्यपरे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org