________________
अथ चतुर्थाध्यायस्य प्रथमः पादः ॥
२९१
[अजूहवत्] 'हॅग् स्पर्धा-शब्दयोः' (९९४) हे । 'आत् सन्ध्यक्षरस्य' (४।२।१) ह्या । अह्वत् अहत अह्वास्त वा कश्चित्, तं जुह्ववांसं अन्यः प्रायुक्त । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिगप्र० । ‘णौ ड-सनि' (४।१।८८) वृत् वा० → उठ । 'नामिनोऽकलि-हलेः' (४।३।५१) वृद्धिः औ । ‘ओदौतोऽवाव्' (१।२।२४) आव् । अद्यतनी दि → त् । ‘णि-श्रि-द्रु-सु०' (३।४।५८) ङप्र० । 'आधोंऽश एकस्वरः' (४।१।२) “हु"द्विः । 'भ्राज-भास-भाष-दीप-पीड-जीव-मील-कण-रण०' (४।२।३६) ह्रस्वः । 'ग-होर्जः' (४।१।४०) ह० → ज० । 'लघोर्दीर्घोऽस्वरादेः' (४।१।६४) दीर्घः । 'णेरनिटि' (४।३।८३) णिगलोपः । 'अड् धातोरादि०' (४।४।२९) अट् ।
[अततक्षत्] 'तक्षौ तनूकरणे' (५७१) तक्ष् । अतक्षीत् अताक्षीत् वा कश्चित्, तमन्यः प्रायुक्त । ‘प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिग्प्र० । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः । अद्यतनी दि → त् । ‘णि-श्रि-द्रु-उ०' (३।४।५८) डा० →
अ । 'आयोऽश एकस्वरः' (४।१२) "त"द्वि: । 'उपान्त्यस्याऽसमानलोपि०' (४।२।३५) हूस्वः । ‘णेरनिटि' (४।३।८३) णिग्लोपः । ‘अड् धातोरादि०' (४।४।२९) अट् ।
[अबभाणत्] अण (२५९) - रण (२६०) - वण (२६१) - व्रण (२६२) - बण (२६३) - "भण शब्दे' (२६४) भण् । 'भ्राज-भास०' (४।२।३६) इति विकल्पेन भणनात् ह्रस्वाभावोऽग्रेतन उदाहरणे भण्यमाने अभणीत् कश्चित्, तमन्यः प्रायुक्त । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिग्प्र० । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः आ । अद्यतनी दि → त् । 'णिश्रि-द्रु-सु०' (३।४।५८) डप्र० → अ । 'आद्योऽश एकस्वरः' (४।१।२) “भ''द्विः । 'द्वितीय-तुर्ययोः पूर्वी' (४।१।४२) भ० → ब० । ‘णेरनिटि' (४।३।८३) णिग्लोपः । 'अड् धातोरादि०' (४।४।२९) अट् ।
[अचिक्रमत्] 'क्रमू पादविक्षेपे' (३८५) क्रम् । क्रामन्तं प्रायुक्त । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिग्प० । 'ञ्णिति' (४।३५०) उपान्त्यवृद्धिः । अद्यतनी दि → त् । ‘णि-श्रि-द्रु-सु०' (३।४।५८) ङप्र० → अ । 'आद्योंऽश एकस्वरः' (४।१।२) "क्र'"द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । 'क-डश्च-ञ्' (४।१।४६) क० → च० । अनेन सन्बद्भावात् 'सन्यस्य' (४।११५९) इ । 'उपान्त्यस्याऽसमानलोपि०' (४।२।३.५) ह्रस्वः ।
[अचिक्वणत्] अण (२५९) - रण (२६०) - वण (२६१) - व्रण (२६२) - बण (२६३) - भण (२६४) - भ्रण (२६५) - मण (२६६) - धण (२६७) - ध्वण (२६८) - ध्रण (२६९) कण (२७०) - 'क्वण शब्दे' (२७१) क्वण् । क्वणन्तं प्रायुक्त । ‘प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिग्प्र० । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः आ । अद्यतनी दि → त् । 'णि-श्रि-द्रु-सु०' (३।४।५८) ङप्र० । 'आद्योंऽश एकस्वरः' (४।१।२) “क्व''द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।११४४) वलुक् । 'क-डश्च-ञ्' (४।१।४६) क० → च० । अनेन सन्वद्रावात् ‘सन्यस्य' (४।११५९) इ । 'उपान्त्यस्याऽसमानलोपि०' (४।२।३५) ह्रस्वः ।
[अजजागरत] 'जागृक निद्राक्षये' (१०९३) जागृ । जाग्रन्तं प्रायुक्त । 'प्रयोक्तृव्यापारे णिग् (३।४।२०) णिगप० । अद्यतनी दि → त् । 'णि-श्रि-द्रु-सु०' (३।४।५८) ङप्र०→अ । 'आद्योऽश एकस्वरः' (४।१।२) “जा" द्वित्वम् । 'हूस्वः (४।१।३९) ह्रस्वः । 'नामिनो गुणोऽक्ङिति' (४।३।१) ग० अर् । ‘णेरनिटि' (४।३।८३) णिग्लुक् । 'अड् धातोरादि०' (४।४।२९) अट् ।
[अचकमत] "कमूङ् कान्तौ' (७८९) कम् । 'कमेर्णिङ्' (३।४।२) णिङ् → इ । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः आ । अद्यतनी त । 'णि-श्रि द्रुसु कमः कर्तरि ङः' (३।४।५८) ङप्र० । द्विः । व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः ।
P. १. 'कमूङ् कान्तौ (७८९) कम् । अद्यतनी दि । 'णि-शि-दु-उ०' (३।४।५८) ङप्र० । 'द्विर्धातुः परोक्षा-डे०' (४।१।१) "कम्"द्विः ।
'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४)मलुक् । 'क-डश्च-ञ्' (४।१।४६) क० → च० । 'अड् धातोरादि०' (४।४।२९) अट् ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org