________________
२८८
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्ढिका ।
उपान्त्यवृद्धिः आ । स्वापकमिच्छति । 'अमाव्ययात् क्यन् च' (३।४।२३) क्यन्प्र० → य । 'क्यनि' (४।३।११२) अ०
→ ई० । स्वापकीयित्वं प्राच्छयत (?) (प्रायुक्त) । 'प्रयोक्तृव्यापारे०' (३।४।२०) णिग्प्र० । अद्यतनी दि → त् । 'णिश्रि-दु-सु०' (३।४।५८) ङप्र० → अ । 'अन्यस्य' (४।१।१८) “स्वा''द्वि: । अनेन उ । ‘णेरनिटि' (४।३।८३) णिग्लोपः । 'अड् धातोरादि०' (४।४।२९) अट् ।
- [सोष्वाप्यते] स्वप् । स्वपनं(न्तं) प्रयुक्ते । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिग्प० । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः आ । स्वापयतीति क्विप् । ‘णेरनिटि' (४।३।८३) णिग्लोपः । स्वापिवाऽऽचरति । 'कर्तुः क्विप्०' (३।४।२५) क्विप्प० । 'अप्रयोगीत्' (१।१।३७) उभयक्विप्लोपः । भृशं पुनः पुनर्वा स्वापति । 'व्यञ्जनादेरेकस्वराद्' (३।४।९) यङ्म० । 'सन्-यडश्च' (४।१।३) "स्वा''द्वि: । हूस्वः' (४।१।३९) ह्रस्वः । अनेन अ० → उ० । 'आ-गुणावन्यादेः' (४।१।४८) ओ ।
- [सिष्वापकीयिषति] स्वापकीयितुमिच्छति । 'तुमर्हादिच्छायां०' (३।४।२१) सन्प्र० । 'अन्यस्य' (४११८) “स्वा"द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । ‘सन्यस्य' (४।१५९) इ । इट् । 'अतः' (४।३।८२) अलोपः । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् । सिष्वापकीयिषति इत्यत्र ‘णि-स्तोरेवा०' (२।३।३७) इति नियमात् [न ?] षत्वम् ।
सिष्वापयिषति] स्वपनं = स्वापः । 'भावा-ऽकत्रोः' (५।३।१८) घञ्प० । 'ञ्णिति' (४।३५०) उपान्त्यवृद्धिः । स्वापं करोति । 'णिज्बहुलं नाम्नः कृगादिषु' (३।४।४२) णिज्(च)प्र० । 'त्रन्त्यस्वरादेः' (७।४।४३) अन्त्यस्वरादिलोपः । स्वापयितुमिच्छति । 'तुमर्हादिच्छायां०' (३।४।२१) सन्प० । 'अन्यस्य' (४।१८) "स्वा"द्विः । 'व्यञ्जनस्याऽनादेर्लुक्" (४११४४) अनादिव्यञ्जनलोपः । हूस्वः' (४।१।३९) इस्वः । 'सन्यस्य' (४।११५९) इ । इट् । गुणे सति अय् । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् ।
[सोषोपयिषति] स्वप् । भृशं पुनः पुनर्वा स्वपिति । 'व्यञ्जनादेरेकस्वराद्' (३।४।९) यड्य० । 'बहुलं लुप्' (३।४।१४) यङ्लुप् । 'स्वपेर्यङ्-डे च' (४।१।८०) य्वृत् व० → उ० । 'सन्-यडश्च' (४।१।३) "सु"द्विः । 'आ-गुणावन्यादेः' (४।१।४८) गु० ओ । सोषुपन्तं प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिग्प० । 'लघोरुपान्त्यस्य' (४।३।४) गु०
ओ । सोषोपयितुमिच्छति । 'तुमर्हादिच्छायां०' (३।४।२१) सन्प्र० । इट् । गुणे सति अय् । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् ।।छ।।
असमानलोपे सन्वल्लघुनि डे ।।४।१।६३॥
[असमानलोपे] समानस्य लोपः = समानलोपः, न समानलोपोऽसमानलोपस्तस्मिन् । यद्वा न विद्यते समानस्य लोपो यस्मिन् सः = असमानलोपः, तस्मिन् ।
[सन्वत्] सन् । सनी(नि)व-सन्वत् । ‘स्यादेरिवे' (७।१।५२) वत्प० । प्रथमा सि । अव्ययस्य' (३।२।७) सिलोपः । [लघुनि] लघु सप्तमी ङि । 'अनामस्वरे नोऽन्तः' (१।४।६४) नोऽन्तः । [3] ङ सप्तमी ङि ।
[अचीकरत] 'डुकंग करणे' (८८८) कृ । कुर्वन्तं प्रायुक्त । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिगप्र० । 'नामिनोऽकलि-हलेः' (४१३५१) वृद्धिः आर् । अद्यतनी दि→त् । 'णि-श्रि-दु-सु०' (३।४।५८) डा० → अ । “कृ” द्विः । 'ऋतोऽत्' (४।१३८) ऋ० → अ० । 'क-डश्च-ञ्' (४।११४६) क० → च० । 'उपान्त्यस्याऽसमानलोपि०' (४।२।३५) हुस्वः । पूर्वमनेन इ० । 'हूस्वः' (४।१।३९) ह्रस्वः । 'लघोर्दीर्घोऽस्वरादेः' (४१६४) दीर्घः । 'णेरनिटि' (४।३।८३) णिग्लोपः । 'अड् धातोरादि०' (४।४।२९) अट् ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org