________________
अथ चतुर्थाध्यायस्य प्रथमः पादः ॥
[ बभार ] 'टुडुभृंग पोषणे च ' (११४०) भृ । परोक्षा णव् । 'द्विर्धातुः परोक्षा- डे० ' ( ४1919) द्विः । ऋतोऽत्' (४।११४८) ऋ० अ० । 'द्वितीय-तुर्ययो: पूर्वी' (४।१।४२) भ० ब० । 'नामिनोऽकलि-हले ः ' ( ४।३।५१) वृद्धिः
आर् ।
[ममे] ‘मांड्क् मान-शब्दयोः' (११३७) मा । परोक्षा ए । 'द्विर्धातुः परोक्षा ङे० ' (४।१।१) द्विः । 'ह्रस्वः' (४।१।३९) ह्रस्वः । 'इडेत्-पुसि चाऽऽतो लुक्' (४।३ । ९४ ) आलोपः ।
२८३
[जहे] 'ओहांक् गतौ' (११३६) हा । परोक्षा ए । 'द्विर्धातुः परोक्षा-डे० ' ( ४।१।१) द्विः । ' ह्रस्वः' (४।१।३९) ह्रस्वः । ‘ग़-होर्जः' (४।१।४०) ह० ज० । 'इडेत्-पुसि० ' ( ४।३।९४) आलोपः ।
[पर्पर्त्ति, परीपर्त्ति] पृ । भृशं पुनः पुनर्वा पिपर्त्ति । व्यञ्जनादेरेकस्वरा०' ( ३।४।९) यप्र० । 'सन्-यश्च' (४।१।३) “पृ’”द्विः । ‘ऋतोऽत्’ (४।१।३८) ऋ० अ० । 'बहुलं लुप्' ( ३।४।१४ ) यङ्लुप् । 'रि-रौ च लुपि' (४।१।५६ ) “र्”“री” आगमः । वर्त्त० तिव् । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० अर् । अत्र यङन्तस्य द्वित्वं न शितीति न भवति ।।छ।।
सन्यस्य ||४|१|५९॥
[सनि] सन् सप्तमी ङि ।
[अस्य] अ षष्ठी डस् ।
[पिपक्षति] 'डुपचष् पाके' (८९२) पच् । पक्तुमिच्छति । 'तुमर्हादिच्छायां०' ( ३।४।२१) सन्प्र० । ‘सन्-यङश्च’ (४।१।३) “प” द्विः । अनेन अस्य इ० । 'च-ज: क- गम्' (२१।८६) च० क० । 'नाम्यन्तस्था० ' (२।३।१५) स० → ष०, क-षसंयोगे क्ष० । वर्त्त० तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शव् ।
[पिपासति ] 'पां पाने' (२) पा । 'पांक् रक्षणे' (१०६७) पा । पातुमिच्छति । तुमर्हादिच्छायां०' ( ३।४।२१) सन्प्र० । 'सन्-यङश्च' (४।१।३) "पा" द्विः । ह्रस्वः' ( ४|१|३९ ) ह्रस्वः । अनेन अ० इ० ।
[प्रतीषिषति] प्रति 'इंण्क् गतौ ' (१०७५) इ । प्रत्येतुमिच्छति । 'तुमर्हादिच्छायां०' ( ३।४।२१) सन्प्र० । 'स्वराऽऽदेर्द्वितीयः’ (४।१।४) “स” द्विः । अनेन इ० । 'समानानां तेन दीर्घः' (91२1१) दीर्घः । 'नाम्यन्तस्था ० ' (२।३।१५ ) षत्वम् ।
[जिह्वायकीयिषति] ‘ěग् स्पर्द्धा शब्दयोः' (९४) ह्वे । 'आत् सन्ध्यक्षरस्य ' ( ४।२।१) ह्वा । ह्वयतीति । 'णक-तृचौ ' (५।१।४८ ) णकप्र० अक । 'आत ऐः कृञ्ञ' (४।३।५३) आ० ऐ० । 'एदैतोऽयाय्' (१।२।२३) आय् । ह्वायकमिच्छति । ‘अमाव्ययात् क्यन् च' ( ३।४।२३) क्यन्प्र० । क्यनि ( ४।३।११२) अ० ई० । ह्वायकीयितुमिच्छति । सन्प्र० । ह्वाद्विः । ‘व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । ' ह्रस्वः' (४।१।३९) ह्रस्वः । 'ग- होर्ज:' ( ४।१।४० ) ह० → ज० । अनेन इ० । 'स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२) इट् इ । 'अतः' (४।३।८२) अलोपः । वर्त्त० तिव् । 'कर्त्तर्य०' (३।४।७१ ) शव् ।
[पपाच] 'डुपचष् पाके' (८९२) पच् । परोक्षा णव् । 'द्विर्धातुः परोक्षा- ङे० ' ( ४।१।१) द्विः । ञ्णिति' (४/३/५०) उपान्त्यवृद्धिः ।
[लुलूषति ] 'लूग्श् छेदने' (१५१९) लू । लवितुमिच्छति । 'तुमर्हादिच्छायां ० ' ( ३।४।२१) सन्प्र० । 'सन्-यश्च' (४।१।३) द्विः । ‘ह्रस्व' (४।१।३९) ह्रस्वः । ' ग्रह-गुहश्च सनः ' ( ४।४।५९) इनिषेधः । 'नामिनोऽनिट्' ( ४ | ३ |३३) सन्कित् । गुणन, एतत् कित्फलम् ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org