________________
अथ चतुर्थाध्यायस्य प्रथमः पादः ॥
२८१
A
awa
New
[नेनेक्तु] निज् । पञ्चमी तुव् → तु । 'हवः शिति' (४।१।१२) “निज्" द्वि: । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) जलुक् । अनेन ए । 'लघोरुपान्त्यस्य' (४।३।४) गु० ए । 'च-जः क-गम्' (२।१।८६) ज० → ग० । 'अघोषे प्रथमोऽशिटः' (१।३।५०) ग० → क० ।
[अनेनेक्] निज् । ह्यस्तनी दिव् → त् । 'हवः शिति' (४।१।१२) “निज्' द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) जलुक् । अनेन ए । 'लघोरुपान्त्यस्य' (४।३।४) गु० ए । 'व्यञ्जनाद् दे: सश्च दः' (४।३।७८) दलोपः । 'च-जः क-गम्' (२।१।८६) ज० → ग० । 'विरामे वा' (१।३।५१) ग० → क० । 'अड् धातोरादि०' (४।४।२९) अट् ।
[वेवेक्ति] 'विजूंकी पृथग्भावे' (११४२) विज् । वर्त्तः तिव् । 'हवः शिति' (४।१।१२) “विज्" द्विः । व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) जलुक् । अनेन ए । 'लघोरुपान्त्यस्य' (४।३।४) गु० ए । 'च-जः क-गम्' (२।११८६) ज० → ग० । 'अघोषे प्रथमोऽशिटः' (१।३।५०) ग० ने क० ।
[वेवेष्टि] 'विष्लूकी व्याप्तौ' (११४३) विष् । वर्त्तः तिव् । 'हवः शिति' (४।१।१२) “विष्" द्विः । व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) षलुक् । अनेन ए । 'लघोरुपान्त्यस्य' (४।३।४) गु० ए । 'तवर्गस्य श्चवर्ग०' (१।३।६०) त० → ट० ।
[निनेज] निज् । परोक्षा णव् । 'द्विर्धातुः परोक्षा-डे०' (४।१।१) “निज्” द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) जलुक् । 'लघोरुपान्त्यस्य' (४।३।४) गु० ए ।
[निनिक्षति] निज् । नेक्तुमिच्छति । 'तुमर्हादिच्छायां०' (३।४।२१) सन्प्र० । ‘सन्-यडश्च' (४।१।३) द्विः । ‘च-जः क-गम्' (२।१।८६) ज० → ग० । 'अघोषे प्रथमोऽशिट:' (१३५०) ग० → क० । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् । क-षसंयोगे क्ष० । वर्त० तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव ।।
[अनीनिजत् निज् । अनिजत् अनैक्षीत् वा कश्चित्, तमन्यः प्रायुक्त । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिग्प० । 'लघोरुपान्त्यस्य' (४।३।४) गु० ए । अद्यतनी दि → त् । 'णि-श्रि-द्रु-सु०' (३।४।५८) डा० → अ । 'द्विर्धातुः परोक्षाडे' (४।११) द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) जलुक् । 'हूस्वः' (४।१।३९) ह्रस्वः । 'उपान्त्यस्याऽसमानलोपि०' (४।२।३५) हूस्वः । 'लघोर्दीर्घोऽस्वरादेः' (४।१।६४) दीर्घः । ‘णेरनिटि' (४।३।८३) णिग्लोपः । 'अड् धातोरादि०' (४।४।२९) अट् ।
निजामिति बहुवचनेन निजि-विजि-विषस्त्रय एवाऽदादिपर्यन्तपठिता गृह्यन्ते ।।छ।।
पृ-भृ-मा-हाङामिः ।।४।११५८।। [पभृमाहाङाम्] पृश्च ऋश्च भृश्च माश्च हाङ् च = पृभृमाहाङः, तेषाम् । [इः] इ प्रथमा सि । 'मांक माने' (१०७३) इत्यस्य शिति द्वित्वस्यासंभवादेव न ग्रहणः, इति 'मांक मान-शब्दयोः' (११३७) मा उक्तः ।
[पिपर्ति] 'पृक् पालन-पूरणयोः' (११३४) पृ । वर्त्तः तिव् । 'हवः शिति' (४।१।१२) द्विः । 'ऋतोऽत्' (४।१।३८) ऋ० → अ० । अनेन इ० । 'नामिनो गुणोऽक्डिति' (४३१) गु० अर् ।
[पिपृयात पृ । सप्तमी यात् । ‘हवः शिति' (४1१1१२) द्विः । 'ऋतोऽत्' (४।१।३८) ऋ० → अ० । अनेन
इ० ।
Jain Education Intemational
For Private & Personal Use Only
For Private & Personal use only
www.jane
www.jainelibrary.org