________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्डिका । भृशं पुनः पुनर्वा कल्पते । 'व्यञ्जनादेरेकस्वराद्०' ( ३।४।९) यग्र० । ' सन्-यडश्च' (४।१।३) “कृ द्विः । 'ऋतोऽत्' (४।१।३८) ऋ० → अ० । 'क-डश्च - ञ्' (४।१।४६) क० च० । 'बहुलं लुप्' ( ३।४।१४ ) यङ्लुप् । अनेन रि-स्-री आगमः । 'ऋ-र लृ-लं कृपोऽकृपीटादिषु' (२।३।९९) २० ल० । विकल्पे 'यङ्-तु-रु०' (४।३।६४ ) ईत् ई ।
२८०
[नरीनृत्यते] ‘नृतैच् नर्तने' (११५२) नृत् । भृशं पुनः पुनर्वा नृत्यति । 'व्यञ्जनादेरेकस्वराद् ० ' ( ३।४।९) य० । 'सन्-यडश्च' (४।१।३) "नृ" द्विः । 'ऋतोऽत्' (४।१।३८) ऋ० अ० । 'ऋमतां री' (४।१।५५ ) “री” आगमः ।
[चाकरीति, चाकर्ति] 'कृत् विक्षेपे' (१३३४) कृ । भृशं पुनः पुनर्वा किरति । 'व्यञ्जनादेरेकस्वरा० ' ( ३।४।९) यप्र० । 'सन्-यङश्च' (४।११३० द्विः । ह्रस्वः' (४।१।३९) ह्रस्वः । 'ऋतोऽत्' (४।१।३८) ऋ० अ० । 'क-डश्च-ञ्' (४।१।४६) क० च० । 'आ-गुणावन्यादेः' (४।१।४८) आ । 'बहुलं लुप्' ( ३।४।१४ ) यङ्लुप् । वर्त्त० तिव् । 'यङ्-तु-रु०' (४।३।६४) ईत् → ई ।
[चाकीर्तः] कृ । भृशं पुनः पुनर्वा फिरतः । ' व्यञ्जनादेरेकस्वराद्० ' ( ३।४।९) य० । शेषं पूर्ववत् । ऋतां विङतीर्' (४|४|११६) इर् किर् पूर्वम् । वर्त्तमाना तस् ।
[चाकिरति] कृ । भृशं पुनः पुनर्वा किरन्ति । 'व्यञ्जनादेरेकस्वराद्०' ( ३।४।९) यप्र० । शेषं पूर्ववत् । वर्त्त० अन्ति । ततः किर् । 'अन्तो नो लुक्' (४।२।९४) नलुक् ।
[ जागल्ति ] 'गृत् निगरणे' (१३३५) गृ । भृशं पुनः पुनर्वा गिरति । य० । 'सन्-यडश्च' (४।१।३) द्विः । 'ह्रस्वः' (४।१।३९) ह्रस्वः । 'ऋतोऽत्' (४।१।३८) ऋ० अ० । 'ग- होर्जः' (४/१/४०) ग० ज० । 'आ-गुणावन्यादेः' (४।१।४८) आ । 'बहुलं लुप्' ( ३।४।१४ ) यङ्लुप् । वर्त्त० तिव् । गु० अर् । 'लुप्यय्वृल्लेनत्' (७|४|११२) इति लत्वे कर्त्तव्ये यङः स्थानित्वात् 'ग्रो यङि (२|३|१०१) लत्वम् ।
[तातर्ति ] 'तू प्लवन-तरणयोः (२७) तृ । भृशं पुनः पुनर्वा तरति । 'व्यञ्जनादेरेकस्वरा०' (३।४।९) यप्र० । 'सन्यङश्च' (४।१।३) द्विः । ‘ह्रस्वः' (४।१।३९) ह्रस्वः । 'ऋतोऽत्' (४।१।३८) ऋ० अ० । 'आ-गुणावन्यादेः' (४।१।४८) आ । 'बहुलं लुप्' (३।४।१४ ) यलुप् । वर्त्त० तिव् ||छ ||
निजां शित्येत् ||४|११५७ ।।
[ निजाम्] निज् षष्ठी आम् ।
[शिति] श् इत् अनुबन्धो यस्याऽसौ शित्, तस्मिन् ।
[एत्] एत् प्रथमा सि ।
[नेनेक्ति] 'णिजूंकी शौचे च ' (११४१) णिज् । 'पाठे धात्वादेर्णो नः' (२।३ ।९७) निज् । वर्त्त० तिव् । 'हवः शिति' (४।१।१२) ‘“निज्’”द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) जलुक् । अनेन पूर्वस्येकारस्य ए । 'लघोरुपान्त्यस्य' (४।३।४) गु० ए । 'च-जः क-गम्' (२।१।८६) ज० ग० । 'अघोषे प्रथमोऽशिट: ' (१।३।५०) ग० क० ।
1
[नेनिक्ते] निज् । वर्त्त० ते । 'हवः शिति' (४।१।१२) “ निज्” द्विः । ' व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) जलुक् अनेन पूर्वस्येकारस्य ए । 'च-जः क- गम्' (२1१।८६) ज०ग० । 'अघोषे प्रथमोऽशिट : ' (१।३।५०) ग० क० । [नेनिज्यात्] निज् । सप्तमी यात् । ' हवः शिति' (४।१।१२) "निज्” द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) लुक् । अनेन ए ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org