________________
२७९
अथ चतुर्थाध्यायस्य प्रथमः पादः ॥ (३।४।९) यड्य० । ‘ग्रह-वस्च-भ्रस्ज-प्रच्छः' (४।१।८४) य्वृत् व० → वृ० । 'सन्-यडश्च' (४।१।३) “वृ''द्विः । 'ऋतोऽत्' (४।१।३८) ऋ० → अ० । अनेन "री" आगमः । यइलुपि सति च ऋतो विकल्पे रि-रौ आगमे वरिवृष्टि-वर्वृष्टि ।
__ + [जरीगृह्यते, जरिगर्डि, जर्ग]ि 'ग्रहीश् उपादाने' (१५१७) ग्रह् । भृशं पुनः पुनर्वा गृह्णाति । 'व्यञ्जनादेरेकस्वराद्' (३।४।९) यड्य० । 'ग्रह-वस्च-भ्रस्ज-प्रच्छः' (४।१।८४) य्वृत् ग्र० → गृ० । 'सन्-यडश्च' (४।१।३) "गृ"द्विः । 'ऋतोऽत्' (४।१।३८) ऋ० → अ० । 'ग-होर्जः'(४।१।४०) ग० → ज० । अनेन "री" आगमः । यङ्लुपि जरिगर्टि-जर्गढि । प्रच्छि-वश्चि-ग्रहीणामृकारे कृते ऋमत्त्वम् ।
[चेक्रीयते] 'डुकंग करणे' (८८८) कृ । भृशं पुनः पुनर्वा करोति । 'व्यञ्जनादेरेकस्वराद्' (३।४।९) यङ्म० । 'ऋतो री' (४।३।१०९) री-कृ० → क्री । ‘सन्-यडश्च' (४।१३) “क्री"द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । 'आ-गुणावन्यादेः' (४।१।४८) गु० ए । 'क-डश्च-ञ्' (४।१।४६) क० → च० ।
[जेहीयते] हंग् हरणे' (८८५) ह । भृशं पुनः पुनर्वा हरति । 'व्यञ्जनादेरेकस्वराद्' (३।४।९) यड्य० । 'ऋतो री' (४।३।१०९) री-हृ० → ही० । 'सन्-यडश्च' (४१३) "ही" द्विः । व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । 'आ-गुणावन्यादेः' (४।१।४८) गु० ए । 'ग-होर्जः' (४१।४०) ग० → ज० । अत्र रीभावे कृते द्वित्वमिति ऋमत्त्वं नास्ति । बहुवचननिर्देशो लाक्षणिकपरिग्रहार्थः ।।छ।।
रि-रौ च लुपि ।।४।१।५६।। [रिरौ] रिश्च र् च = रिरौ । प्रथमा औ । [च] च प्रथमा सि । [लुपि] लुप् सप्तमी ङि ।
[चरिकर्ति, चर्कर्ति, चरीकर्ति] 'डुकंग करणे' (८८८) कृ । भृशं पुनः पुनर्वा करोति । 'व्यञ्जनादेरेकस्वराद्' (३।४।९) यङ्म० । 'बहुलं लुप्' (३।४।१४) यड्लुप् । 'सन्-यडश्च' (४।१।३) "कृ"द्विः । 'ऋतोऽत्' (४।१।३८) ऋ० → अ० । 'क-डश्च-ञ्' (४।१।४६) क० → च० । अनेन "रि--री" आगमः । वर्त० तिव् । गुणः ।
[जरिहर्ति, जर्हर्ति, जरीहर्ति] 'हृग् हरणे' (८८५) हृ | भृशं पुनः पुनर्वा हरति । 'व्यञ्जनादेरेकस्वरा' (३।४।९) यम० । 'बहुलं लुप्' (३।४।१४) यड्लुप् । 'सन्-यडश्च' (४।१।३) "ह"द्विः । 'ऋतोऽत्' (४।१।३८) ऋ० → अ० । 'गहोर्जः' (४।१।४०) ह० → ज० । अनेन “रि-र-री" आगमः । वर्त्त० तिव् । गुणः ।
[नरिनृतीति, नरिनर्ति, नतीति, नर्ति, नरीनृतीति, नरीनर्ति] नरिनृतीति पूर्ववत् । 'व्युक्तोपान्त्यस्य शिति स्वरे' (४।३।१४) इति गुणनिषेधः । 'यङ्-तु-रु-स्तोर्बहुलम्' (४।३।६४) ईत् ।
[वरिवृश्चीति, वरिवृष्टि, वर्वृश्चीति, वर्वृष्टि, वरीवृश्चीति, वरीवृष्टि] वरिवृश्चीति । 'यङ्-तु-रु०' (४।३।६४) ईत् । लुप्यम्वृल्लेनत् (७।४।११२) इति कर्त्तव्ये यङः स्थानित्वम् । 'संयोगस्याऽऽदौ स्कोर्लुक' (२११८८) सलुक परे गुणे कर्त्तव्ये सकारलुकोऽसत्त्वात् उपान्त्याभावः । 'यज-सृज-मज-राज०' (२।१।८७) च० → ष० । 'तवर्गस्य श्चवर्ग०' (१।३।६०) तस्य ट० । एवमग्रेपि । शेषं पूर्ववत् ।।
[चलिक्लृपीति, चलिकलिा, चल्क्लृपीति, चल्कल्पि, चलीक्लृपीति, चलीकल्पि] 'कृपू(पौ)ङ् सामर्थ्य' (९५९) कृप । + बृहद्वृत्ती यङ्लुबन्तरूपं न दत्तम् ।
Jain Education Intemational
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org