________________
अथ चतुर्थाध्यायस्य प्रथमः पादः ।।
यङ्लुपि यङ् -तु-रु० ' ( ४ | ३ |६४ ) ई
ई ।
[पम्फुल्यते, पम्फुलीति] पल (९८२) + फल गती' (९८३) फल् । भृशं पुनः पुनर्वा फलति । 'व्यञ्जनादेरेकस्वराद्०' (३।४।९) यड्प्र० । 'सन-यश्व' (४।१।३) द्विः । अनेन मोऽन्तः । ' ति चोपान्त्यातोऽनोदुः' (४।१।५४) उ । लुपि यतु रु० ' ( ४ | ३ |६४ ) ई ई ।
बहुवचनं दल (४१३ ) - त्रिफला विशरणे ( ४१४ ) इत्यस्यापि परिग्रहार्थम् ||छ ||
ति चोपान्त्यातोऽनोदुः ||४ | १ | ५४ ||
[ति] त् सप्तमी ङि ।
[ चोपान्त्यातः ] च प्रथमा सि । उपान्त्यश्चासौ अच्च =
उपान्त्यात्, तस्य ।
[अनोत्] न ओत् = अनोत् । 'अन् स्वरे' ( ३।२।१२९ ) अन् । प्रथमा सि । 'दीर्घङ्याब् ० ' (१।४।४५) सिलोपः ।
[3] उ प्रथमा सि ।
[चञ्चर्यते, चञ्चुरीति] चञ्चूर्यते चरीति पूर्ववत् । अनेन अस्य उ । द्वित्वे सतीत्यधिकारान्न पूर्वमुत्वम् । [चूर्त्तिः ] चर् । चरणं = चूर्त्तिः । श्रवादिभ्यः' ( ५ । ३ । ९२) क्तिप्र०ति । अनेन अ० उ० । 'भ्वादेर्नामिनो०’ (२।१।६३) दीर्घः ।
-
[ब्रह्मचूर्तिः] ब्रह्मणश्चरणम् । 'श्रवादिभ्यः ' ( ५ । ३ । ९२) क्तिप्र० ति । अनेन अ० उ० । 'भ्वादेर्नामिनो० ' (२।१।६३) दीर्घः । 'कृति' ( ३।१।७७ ) इत्यनेन समासः ।
प्रफुल्लिः । 'स्त्रियां क्ति:' ( ५/३/९१) क्तिप्र०
[ प्रफुल्लिः ] फल्- प्रपूर्व० । प्रफलनं [प्रफुल्लः, प्रफुल्लवान् ] दल (४१३ ) - 'ञिफला विशरणे (४१४) फल्, प्रपूर्व० 'ज्ञानेच्छाऽर्चा ० ' ( ५।२।९२) क्तप्र० त० । 'क्त-क्तवतू' (५।१।१७४) क्तवतुप्र० इण्निषेधः ।
२७७
=
Jain Education International
[चञ्चार्यते] चर् । चरन्तं प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' ( ३।४।२०) णिग्प्र० इ । 'ञ्णिति' ( ४ | ३ |५० ) उपान्त्यवृद्धिः । चारयतीति क्विप् । 'णेरनिटि' ( ४ | ३ |८३) णिग्लोपः । 'अप्रयोगीत्' (१।१।३७) क्विप्लोपः । चारिवाऽऽचरति । 'कर्तुः क्विप् गल्भ - क्लीब-होडात्तु डित् ' ( ३।४।२५) क्विप्प्र० । 'अप्रयोगीत् ' (१।१।३७) क्विप्लोपः । गर्हितं च (चारति ) । 'गृ-लुप-सद० (३।४।१२) यप्र० । 'सन्-यङश्च' (४।१।३) द्विः । ' एकदेशविकृतस्याऽनन्यत्वात् ' ( वक्ष० १ / सूत्र ७) 'चर - फलाम्' (४।१।५३) मोऽन्तः । वर्त्त० ते ।
[पम्फाल्यते] फलन्तं प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' ( ३।४।२० ) णिग्प्र० इ । 'ञ्णिति' ( ४ | ३ |५० )
अग्रेतनोदहारणे 'प्रफुल्तिः सम्यक् प्रतिभाति ।
P. भृशं पुनः पुनर्वा चारति । 'व्यञ्जनादेरेकस्वरा०' ( ३।४।९) य० ।
P. + 'फल निष्पत्तौ' (४२८) फल् ।
उक्तं च धातुपारायणे क्रियारत्नसमुच्चये च सोपसर्गस्य प्रफुल्ता लता । अत्र ञीत्त्वात् 'ज्ञानेच्छाऽर्चा ०' (५।२।९२) इति वर्त्तमाने क्तः । क्तवतौ निपातनाभावात् फुल्तवान् । ये तु क्तवतावपीच्छन्ति तन्मते (वामनस्य मते) फुल्लवान् । आदित्त्वाद् 'नवा भावाऽऽरम्भे' (४।४।७२ ) इति तयोर्वा नेटि प्रफुलितमनेन प्रफुलितः, प्रफुल्तमनेन प्रफुल्तः ।
ति ।
। प्रफल्यते स्म । प्रफलति स्म । तवत् । ' आदित:' ( ४/४/७१ )
For Private & Personal Use Only
www.jainelibrary.org