________________
अथ चतुर्थाध्यायस्य प्रथमः पादः ।।
२७५
य-ल-वानामनुनासिकत्वे
[तन्तय्यते] 'तयि रक्षणे च' (७९७) तय् । भृशं पुनः पुनर्वा तयते । 'व्यञ्जनादेरेकस्वरा' (३।४।९) यड्प० । 'सन्-यङश्च' (४।१।३) द्विः । अनेन मोऽन्तः ।
[तन्तयः] तन्तय्यते इति तन्तयः । 'अच्' (५1१४९) अच्प्र० । अचि (३।४।१५) यङ्लुप् ।
[चञ्चल्यते] 'चल कम्पने' (९७२/१०५५) चल् । भृशं पुनः पुनर्वा चलति । 'व्यञ्जनादेरेकस्वरा' (३।४१९) यङ्म० । 'सन्-यडश्च' (४।१।३) द्विः । अनेन मोऽन्तः ।
[चञ्चलँः] चञ्चल्यते इति चञ्चलँः । 'अच्' (५1१।४९) अच्प० । 'अचि' (३।४।१५) यङ्लुप् ।
[मंमव्यँते] मुर्वे (४७९)-'मव बन्धने' (४८०) मव् । भृशं पुनः पुनर्वा मवति । 'व्यअनादेरेकस्वराद्' (३।४।९) यड्य० । 'सन्-यडश्च' (४।१३) द्विः । अनेन मोऽन्तः ।
[मंमवः] मंमव्यते इति मंमः । 'अच्' (५।१।४९) अच्प्र० । 'अचि' (३।४१५) यड्लुप् । अननुनासिकत्वे
[तातय्यते] 'तयि रक्षणे च' (७९७) तय् । भृशं पुनः पुनर्वा तयते । 'व्यञ्जनादेरेकस्वराद्' (३।४।९) यड्प्र० । 'सन्-यडश्च' (४।१३) द्विः । 'आ-गुणावन्यादेः' (४।१।४८) आ । वर्त० ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् ।
[तातयः] तातय्यते = तातयः । 'अच्' (५।१।४९) अच्प्र० । 'अचि' (३।४।१५) यड्लुप् ।
[चाचल्यते] 'चल कम्पने' (९७२) चल । भृशं पुनः पुनर्वा चलति । 'व्यञ्जनादेरेकस्वराद्' (३।४।९) यङ्प० । 'सन्-यङश्च' (४।१।३) द्विः । ‘आ-गुणावन्यादेः' (४।१।४८) आ । वर्त्त० ते । ‘कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् ।
[चाचलः] चावल्यते = चाचलः । 'अच' (५।१४९) यप० । 'अचि' (३।४।१५) यड्लुप् ।
[मामव्यते] मुर्वे (४७९) - 'मव बन्धने' (४८०) म । भृशं पुनः पुनर्वा मवति । 'व्यञ्जनादेरेकस्वराद्' (३।४।९) यम० । 'सन्-यडश्च' (४।१३) द्विः । 'आ-गुणावन्यादेः' (४११४८) आ । वर्त्त० ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् ।
[मामवः] मामव्यते = मामवः । 'अच्' (५।१।४९) अच्प्र० । 'अचि' (३।४।१५) यड्लुप् ।
[तेतिम्यते] 'तिम आर्द्रभावे' (११६०) तिम् । भृशं पुनः पुनर्वा तिम्यति । 'व्यञ्जनादेरेकस्वराद्' (३।४।९) यम० । 'सन्-यडश्च' (४।१३) द्वि: । 'आ-गुणावन्यादे:' (४११६४८) गु० ए ।
[जोधुण्यते] 'घुणि भ्रमणे' (७०८) घुण । भृशं पुनः पुनर्वा घोणते । 'व्यञ्जनादेरेकस्वराद्' (३।४।९) यम० । 'सन्-यडश्च' (४।१।३) द्विः । 'द्वितीय-तुर्ययोः पूर्वी' (४।१।४२) घु० → गु० । 'ग-होर्जः'(४।१।४०) गु० → जु० । 'आगुणावन्यादेः' (४।१।४८) गु० ओ । वर्त्त० ते ।।
[बाभाम्यते] 'भामि क्रोधे' (७८७) भाम् । भृशं पुनः पुनर्वा भामते । 'व्यञ्जनादेरेकस्वरा' (३।४।९) यङ्म० । 'सन्-यडश्च' (४।१।३) द्वि: । 'ह्रस्वः' (४१३९) हूस्वः । 'द्वितीय-तुर्ययोः पूर्वी' (४।१।४२) भ० → ब० । 'आ-गुणावन्यादे:' (४/१९४८) आ ।
केचित्तु द्वित्वे सति अत इति आद्यविशेषणं मन्यते, तन्मते बंभाम्यते इति, तन्मतसंग्रहार्थं अत इत्यत्र षष्ठयपि व्याख्येया । पापच्यते] (४।१।४८) सूत्रवत् ।।छ।।
Jain Education Intemational
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org