________________
अथ चतुर्थाध्यायस्य प्रथमः पादः ।।
२७१
[जुड्वे] उंड (५८९) - कुंङ (५९०) - गुंङ (५९१) - घुङ् (५९२) - 'डुङ् शब्दे' (५९३) कु । परोक्षा ए । 'द्विर्धातुः परोक्षा-डे०' (४११) “डु' द्विः । अनेन डु० → जु० । 'धातोरिवर्णोवर्णस्येयुव् स्वरे प्रत्यये' (२।१५०) उव् । ।
जिडकारीयिषति) डकारमिच्छति । 'अमाव्ययात् क्यन् च' (३।४।२३) क्यन्प्र० → य । 'क्यनि' (४।३११२) ई । डकारीयितुमिच्छति । 'तुमर्हादिच्छायां०' (३।४।२१) सन्प्र० । “हु"द्वि: । अनेन ङ० → ० । 'सन्यस्य' (४११५९) इ । इट् । 'अतः' (४।३।८२) अलोपः । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् ।।छ।।
न कवतेर्यङः ।।४।१।४७।। [न] न प्रथमा सि । 'अव्ययस्य' (३।२१७) सिलोपः ।
[कवते: कवति षष्ठी इस् ।
[यङः] यङ् षष्ठी डस् ।
[कोकूयते खरः] उंङ् (५८९) - 'कुंङ् शब्दे' (५९०) कु । भृशं पुनः पुनर्वा कवते । व्यञ्जनादेरेकस्वरा०' (३।४।९) यहप्र० --→ य । 'सन्-यडश' (४/१३) "कु'"द्वि: । 'आ-गुणावन्यादेः' (४।११४८) गु० ओ । 'दीर्घश्च्चि -यङ्' (४१३१०८) दी । वर्त० ते । ‘कर्तर्यनद्भ्यः शव' (३।४७१) शव् ।
शनिर्देशः कौति-कुवत्योर्निवृत्त्यर्थः ।
[चोकूयते] टुक्षु (१०८४) - रु (१०८५) - 'कुंक शब्दे' (१०८६) कु । भृशं पुनः पुनर्वा कौति । 'व्यञ्जनादेरेकस्वरा' (३।४।९) यङ्य० । 'सन्-यडश्च' (४।१।३) “कु'द्विः । ‘क-डश्च-ञ्' (४।१।४६) क० -→ च० । 'आ-गुणावन्यादेः' (४।१।४८) गु० ओ । 'दीर्घश्च्चि -यङ्-यक्-क्येषु च' (४।३।१०८) दीर्घः । वर्त्त० ते । ‘कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् ।
[चोकवीति पूर्वं यङ्लुपि द्विः । शेषं पूर्ववत् । वर्त्त० तिव् । 'यड्-तु-रु-स्तोर्बहुलम्' (४।३।६४) ईत् →ई । गुणे सति अन् ।
[चुकुवे] उंङ् (५८९) - 'कुंङ् शब्दे' (५९०) कु । परोक्षा ए । 'द्विर्धातुः परोक्षा-डे०' (४।१।१) कु"द्विः । 'क-डश्चउ' (४।१९४६) क० → च० । 'धातोरिवर्णोवर्णस्येयुव०' (२।१५०) उव् छ।।
आ-गुणावन्यादेः ।।४।१।४८।। [आगुणावन्यादेः] आश्च गुणश्च = आगुणी, प्रथमा औ । नीरादिर्येषां ते = न्यादयः, न भविष्यन्ति न्यादयो यस्य सः -- अन्यादिस्तस्य।
[पापच्यते] 'डुपची पाके' (८९२) पच् । भृशं पुनः पुनर्वा पचति । 'व्यञ्जनादेरेकस्वरा' (३।४।९) यम० → य । 'सन्-यडश्च' (४।१।३) द्वि: । अनेन आ । वर्त० ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४७१) शव् ।
[अटाट्यते] 'अट गतौ' (१९४) अट् । भृशं पुनः पुनर्वा अटति । 'अट्यर्त्ति-सूत्रि-मूत्रि०' (३।४।१०) यङ्म० → य । ‘लोकात्' (१1१1३) “अ” पाठउ विश्लेषियइ । 'स्वराऽऽदेर्द्वितीयः' (४११४) "ट्य"द्वि: । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) यलुक् । अनेन आ । वर्त० ते । 'कर्त्तर्य०' (३।४।७१) शव् ।
[चेचीयते] 'चिंगट् चयने' (१२९०) चि । भृशं पुनः पुनर्वा चिनोति । 'व्यञ्जनादेरेकस्वराद्' (३।४।९) यङ्म० → य । ‘सन-यडश्च' (४१३) "चि" द्विः । अनेन गु० ए । 'दीर्घश्च्चि -यङ्' (४१३।१०८) दीर्घः ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org