________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्डिका ।
"अ" पाठउ विश्लेषियइ । 'स्वराऽऽदेर्द्वितीयः' (४।१।४ ) " ट्य" द्विः । अनेन यलुक् । 'आ-गुणावन्यादेः' (४।१।४८) आ । वर्त्त० ते ।
[ पपाच ] पपाच पूर्ववत् ॥ छ ||
२७०
[ अघोषे ] अघोष सप्तमी ङि ।
[:] शिट् षष्ठी स् ।
अनादिलुगपवादोऽयम् ।
[ चुश्च्योत ] चुतृ ( २८२) 'स्च्युत क्षरणे (२८३) स्च्युत् । 'सस्य श-पौ' (११३१६१) श्च्युत् । परोक्षा णव् । 'द्विर्धातुः परोक्षा डे० ' ( ४।१।१) 'श्च्युत्" द्विः । अनेन शलुक् । 'व्यञ्जनस्याऽनादेर्लुक्' (४1१1४४) अनादिव्यञ्जनलोपः । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ ।
+ [तिष्ठेव] 'ष्ठ्वूि निरसने' (४६३।११६६) ष्ठिव् । परोक्षा णव् । 'द्विर्धातुः परोक्षा-डे०' (४।१।१) "ष्टिव् द्विः । अनेन पलुक् । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४ ) बलुक् । 'तिर्वा ष्टिवः' (४।१।४३ ) ति । 'लघोरुपान्त्यस्य' ( ४१३ १४ ) गु० ए ।
अघोषे शिटः ||४|१ |४५ ॥
[ चस्कन्द ] 'स्कन्दुं गति-शोषणयोः' (३१९ ) स्कन्द् । परोक्षा णव् । 'द्विर्धातुः परोक्षा- डे० ' (४।१।१) "स्कन्द्" द्विः । अनेन सलोपः । ‘व्यञ्जनस्याऽनादेर्लुक्' (४|१|४४) अनादिव्यञ्जनलोप: । 'क-डश्च- ञ्' (४।१।४६) क० च० ।
[सस्नौ] 'ष्णांक् शौचे' (१०६४ ) ष्णा । 'पः सोऽष्ट्यै-ष्ठिव-ष्वष्कः' (२।३।९८) स्ना । परोक्षा णव् । 'द्विर्धातुः परोक्षा-डे०' (४।१।१) द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः' | 'ह्रस्वः' ( ४|१|३९) ह्रस्वः । व औ' (४।२।१२० ) णव्० औ० । 'ऐदौत् सन्ध्यक्षरैः ' (१।२।१२ ) औ ।
[ पप्सी ] अदं ( १०५९ ) - 'प्सांक् भक्षणे' (१०६०) प्सा । परोक्षा णव् । 'द्विर्धातुः परोक्षा-डे० ' (४।१।१) "प्सा" द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । ह्रस्वः' (४।१।३९) ह्रस्वः । 'आतो णव औ' (४।२।१२० ) औ । 'ऐदौत् सन्ध्यक्षरैः ' (१।२।१२) औ ।।छ।।
[कङः] कश्च ङ् च =
[चञ्] चश्च ञ् च = चञ् । प्रथमा सि । 'अनतो लुप्' (१।४।५९) सिलोपः ।
[चकार] 'डुकंग् करणे' (८८८) कृ । परोक्षा णव् । 'द्विर्धातुः परोक्षा- ङे० ' ( ४।१।१) “कृ” द्विः । 'ऋतोऽत्' (४।१।३८) ऋ० → अ० । अनेन क० च० । 'नामिनोऽकलि-हले ः ' ( ४ | ३ |५१) वृ० आर् ।
Jain Education Intemational
कङ्, तस्य ।
क-डश्च-ञ् ||४|१ |४६ ॥
[चखान] 'खनूग् अवदारणे' ( ९१३) खन् । परोक्षा णव् । 'द्विर्धातुः परोक्षा- डे० ' ( ४|१|१) “खन्” द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) नलुक् । 'द्वितीय-तुर्ययोः पूर्वी' (४।१।४२) ख० च० । 'ञ्णिति'
क० । अनेन क०
( ४ | ३१५०) उपान्त्यवृद्धिः आ ।
-
बृहद्वृत्तौ 'स्वत् क्षरणे' (२८२) परोक्षायाः चुश्चोत |
+ वृहद्वृत्तौ टिष्ठेव ।
For Private & Personal Use Only
www.jainelibrary.org