________________
अथ चतुर्थाध्यायस्य प्रथमः पाद: ।।
२६९
नैमित्तिकस्याप्यभावः' (न्या०सं० वक्षस्कार (१) / सूत्र (२९)) ८० → त० । 'आतो णव औ' (४।२।१२०) औ । 'ऐदौत् सन्ध्य क्षरैः' (११२।१२) औ ।
[उतिच्छिषति] 'उछत् विवासे' (१३४४) उछ । 'स्वरेभ्यः' (११३।३०) छस्य द्वित्वम् । उच्छितुमिच्छति । 'तुमर्हादिच्छायां०' (३।४।२१) सन्प्र० । इट् । 'लोकात्' (११३) "उच्' पाठउ विश्लेषियइ । 'स्वराऽऽदेर्द्वितीयः' (४।१।४) “छि' द्विः । मतान्तरे अनेन छि० → ति० । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् ।
[ऋतिच्छिषति] 'ऋछत् इन्द्रियप्रलय-मूर्तिभावयोः' (१३४२) ऋछ । 'स्वरेभ्यः' (१।३।३०) छस्य द्वित्वम् । ऋच्छितुमिच्छति । 'तुमर्हादिच्छायां०' (३।४।२१) सन्प्र० । इट् । 'लोकात्' (१।१।३) “ऋच्” पाठउ विश्लेषियइ । 'स्वराऽऽदेर्द्वितीयः' (४।१।४) “छि"द्विः । मतान्तरे अनेन छि० → ति० । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् ।।छ।।
व्यञ्जनस्याऽनादेर्लुक् ।।४।१।४४।। [व्यञ्जनस्य] व्यञ्जन षष्ठी डस् । [अनादेः] न आदिरनादिः । 'अन् स्वरे' (३।२।१२९) अन्, तस्य । [लुक] लुक् प्रथमा सि ।।
[जग्ले 'ग्लैं हर्षक्षये' (३१) ग्लै । 'आत् सन्ध्यक्षरस्य' (४।२।१) ग्ला । परोक्षा ए । 'द्विर्धातुः परोक्षा-डे०' (४।११) द्वि: । अनेन अनादिव्यञ्जन-अक्षरलुक । हूस्वः' (४।१।३९) ह्रस्वः । 'ग-होर्जः' (४।१।४०) ग० → ज० । 'इडेत्-पुसि चाऽऽतो लुक्' (४।३।९४) आलोपः ।
[मम्ले] 'म्लैं गात्रविनामे' (३२) म्लै । 'आत् सन्ध्यक्षरस्य' (४२११) म्ला । परोक्षा ए । 'द्विर्धातुः परोक्षा डे०' (४।११) द्विः । अनेन अनादिव्यञ्जन-अक्षरलुक् । 'हस्वः' (४।१।३९) इस्वः । ‘इडेत्-पुसि चाऽऽतो लुक्' (४।३।९४) आलोपः।
[पपाच] पच् । परोक्षा णव् । 'द्विर्धातुः परोक्षा-डे०' (४।१1१) “पच्" द्विः । अनेन चलुक् । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः आ ।
[आटतुः] 'अट गतौ' (१९४) अट् । परोक्षा अतुस् । 'द्विर्धातुः परोक्षा-२०' (४।११) “अट्" द्विः । अनेन टलुक् । 'अस्याऽऽदेराः परोक्षायाम्' (४।१।६८) अ० → आ० । 'समानानां०' (११२१) दीर्घः ।
[उचिच्छिषति] 'उछैत् विवासे' (१३४४) उछ् । 'स्वरेभ्यः' (१।३।३०) छस्य द्वित्वम् । उच्छितुमिच्छति । 'तुमर्हादिच्छायां०' (३।४।२१) सन्प्र० । इट् । 'लोकात्' (१1१1३) “उ" पाठउ विश्लेषियइ । 'स्वराऽऽदेर्द्वितीयः' (४/११४) “छि" द्विः । अनेन छलुक् । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् । 'द्वितीय-तुर्ययोः पूर्वो' (४।१।४२) छि० → चि० । वर्त० तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् ।
[ऋचिच्छिषति] 'ऋछत् इन्द्रियप्रलय-मूर्तिभावयोः' (१३४२) ऋछ । 'स्वरेभ्यः' (१।३।३०) छस्य द्वित्वम् । ऋच्छितुमिच्छति । 'तुमर्हादिच्छायां०' (३।४।२१) सन्प्र० । इट् । 'लोकात्' (१।१।३) "ऋ"पाठउ विश्लेषियइ । 'स्वराऽऽदेर्द्वितीयः' (४।१।४) "च्छि' द्विः । अनेन छलुक् । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् । 'द्वितीय-तुर्ययोः पूर्वी' (४।१।४२) छि० → चि० । वर्त्तः तिव् । ‘कर्त्तर्य०' (३।४।७१) शव् ।
[अटाट्यते] अट् । भृशं पुनः पुनर्वा अटति । 'अट्यति-सूत्रि-मूत्रि०' (३।४।१०) यङ्म० → य । 'लोकात्' (१।१३)
Jain Education Intemational
For Private & Personal use only
www.jainelibrary.org