________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्डिका । परोक्षा- डे० ' (४।१।१) “झम्" द्विः । व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) मलुक् । अनेन झ० ज० । 'ति' ( ४ | ३ |५०) उपान्त्यवृद्धिः आ ।
२६८
[डुढौके] ककुङ् (६२२) - श्धकुङ् (६२३) - कुङ् (६२४ ) - श्रकुङ् (६२५) - श्लकुङ् (६२६ ) - 'ढोकृङ् गतौ' (६२७) ढौक् । परोक्षा ए । 'द्विर्धातुः परोक्षा ङे० ' ( ४।१।१) "ढौक्" द्विः । ' ह्रस्वः' (४।१।३९) ह्रस्वः । अनेन ढ० → ड० ।
[दधौ ] 'डुधांगक् धारणे च ' (११३९) धा । परोक्षा णव् । 'द्विर्धातुः परोक्षा-डे० ' ( ४।१।१) “धा 'द्विः । ' ह्रस्वः’ (४।१।३९) ह्रस्वः । अनेन ध० द० । 'आतो णव औ' (४।२।१२०) णव् औ । 'ऐदौत् सन्ध्यक्षरैः ' (१।२।१२) औ ।
[बभार] 'टुडुभृंग्क् पोषणे च' (११४०) भृ । परोक्षा णव् । 'द्विर्धातुः परोक्षा- डे० ' (४|१|१) “भृ' द्विः । 'ऋतोऽत्' (४।१।३८) ऋ० अ० । अनेन भ० ब० । 'नामिनोऽकलि हले:' ( ४ | ३ |५१) वृ० आर् ।
[पपाच] 'डुपचष् पाके' (८९२) पच् । परोक्षा णव् । 'द्विर्धातुः परोक्षा- डे० ' (४।१।१) “पच्” द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) चलुक् । 'ञ्णिति' ( ४ | ३ |५०) उपान्त्यवृद्धिः आ ||छ ||
तिर्वा ष्ठिवः ||४|१ |४३ ॥
[तिर्वा ] ति प्रथमा सि । 'सो रु: ' (२।१।७२ ) २० । वा प्रथमा सि ।
[ष्ठिवः ] ष्ठिव् षष्ठी डस् ।
I
[तिष्ठेव, टिष्ठेव ] 'ष्ठिवू निरसने" (४६३ / ११६६) ष्ठिव् । परोक्षा णव् । 'द्विर्धातुः परोक्षा-डे० ' ( ४।१।१) “ष्ठिव्” द्विः । 'अघोषे शिटः' (४।१।४५ ) षलुक् । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) वलुक् । अनेन वा ठि० ति० । 'द्वितीयतुर्ययो: पूर्वी' (४।१।४२) ठि० टि० । 'लघोरुपान्त्यस्य' (४।३।४) गु० ए ।
[तेष्ठीव्यते, टेष्टीव्यते] ष्ठिव् । भृशं पुनः पुनर्वा ष्ठीवति । 'व्यञ्जनादेरेकस्वरा०' ( ३।४।९) य०य । 'सन्यङश्च' (४।१।३) द्विः । ' अघोषे शिट : ' ( ४।१।४५ ) षलुक् । अनेन वा ठि० ति० । द्वितीय-तुर्ययो: पूर्वी' (४।१।४२) ठि० टि० । 'आ-गुणावन्यादेः' (४।१।४८) गु० ए । 'भ्वादेर्नामिनो०' (२।१।६३) दीर्घः । वर्त्त० ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शव् ।
[तुष्ठयूषति, टुष्ठयूषति] ष्ठिव् । ष्ठी (ष्ठे) वितुमिच्छति । 'तुमर्हादिच्छायां०' ( ३।४।२१) सन्प्र० । 'अनुनासिके' च च्छ्-वः शूट्' (४।१।१०८) वस्य ऊटू ऊ । 'इवर्णादे० ' (१।२।२१) यत् । 'सन्-यडश्च' (४।१।३) “ष्ठ्यू” द्विः । 'अघोषे शिट : ' ( ४।१।४५) लुक् । ह्रस्वः (४।१।३९) ह्रस्वत् । 'इवृध भ्रस्ज- दम्भ०' (४।४।४७) वेट् । अनेन ठु० तु० । द्वितीयतुर्ययोः पूर्वी' (४।१।४२) दु० टु० । 'नाम्यन्तस्था ० ' (२।३।१५) ष० । वर्त्त० तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शव् ।
[ तस्थौ ] ( ४।१।४२ ) सूत्रवत् ।
: [तष्ट्यौ] 'ष्ट्यै सङ्गाते च' (३९) ष्ट्यै । 'आत् सन्ध्यक्षरस्य ' ( ४।२1१ ) ष्ट्या । 'द्विर्धातुः परोक्षा-डे० ' (४।१।१) “ष्ट्या’द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । 'अघोषे शिट : ' ( ४।१।४५) बलुक् । 'निमित्ताभावे धातुरत्नाकरे तेष्ठिव्यते, टेष्ठिव्यते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org