________________
अथ चतुर्थाध्यायस्य प्रथमः पादः ॥
२६७
[अदिद्युतत्] द्युत् । अद्यतनी दि → त् । 'लुदिद्-धुतादि०' (३।४।६४) अङ्म० । अद्युतत् प्रायुक्त । ‘णि-श्रि-द्रुसु०' (३।४।५८) ङप्र० → अ । 'द्विर्धातुः परोक्षा-डे०' (४।११) "द्युत्" द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । अनेन उ० → इ० । 'अड् धातोरादि०' (४।४।२९) अट् ।
[देद्युत्यते] द्युत् । भृशं पुनः पुनर्वा द्योतते । 'व्यञ्जनादेरेकस्वराद्' (३।४।९) यड्स० → य । 'सन्-यडश्च' (४।१।३) द्विः । अनेन उ० → इ० । 'आ-गुणावन्यादेः' (४191४८) गु० ए । वर्त० ते । कर्तर्यनद्भ्यः शव्' (३।४।७१) शव् ।
[विदिद्युतिषते, विदिद्योतिषते] वि-द्युत् । विद्योतितुमिच्छति । 'तुमर्हादिच्छायां०' (३।४।२१) सन्प्र० । 'सन्-यडश्च' (४।१।३) द्विः । अनेन उ० → इ० । 'स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२) इट् । 'वौ व्यञ्जनादेः सन् चाऽय्-वः' (४।३।२५) इत्यनेन वा सनः कित्त्वम्, यत्र कित्त्वं न तत्र ‘लघोरुपान्त्यस्य' (४।३।४) गु० ओ । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् । वर्त्त० ते । 'कर्तर्यनद्भ्यः शव' (३।४।७१) शव ।।छ।।
द्वितीय-तुर्ययोः पूर्वी ।।४।१।४२।।
[द्वितीयतुर्ययोः] द्वितीयश्च तुर्यश्च = द्वितीयतुर्यो, तयोः = द्वितीयतुर्ययोः, षष्ठी ओस् । [पूर्वो] पूर्व प्रथमा औ ।
[चखान] 'खनूग् अवदारणे' (९१३) खन् । परोक्षा णव् । 'द्विर्धातुः परोक्षा-डे०' (४।१।१) “खन्" द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) नलुक् । अनेन ख० → क० । 'क-डश्च-ञ्' (४।१।४६) क० → च० । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धि: आ ।
[चिच्छेद] 'छिद्पी द्वैधीकरणे' (१४७८) छिद् । परोक्षा णव । 'द्विर्धातुः परोक्षा-डे० ' (४।११) द्विः । व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । अनेन छ० → च० । 'लघोरुपान्त्यस्य' (४।३।४) गु० ए ।
[टिठकारयिषति ठकार । ठकारं करोति । 'णिज्बहुलं नाम्नः कृगादिषु' (३।४।४२) णिज्(च)प्र० । 'त्रन्त्यस्वरादे:' (७।४।४३) अलोपः । ठकारयितुमिच्छति । 'तुमर्हादिच्छायां०' (३।४।२१) सन्प्र० । “ठ" द्विः । अनेन ठ० →ट० । 'सन्यस्य' (४।११५९) इ । 'स्ताद्यशितोऽत्रोणादेरिट' (४।४।३२) इट →इ । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ए । 'एदैतोऽयाय' (१।२।२३) अय् । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् ।
तस्थौ] 'ष्ट गतिनिवृत्तौ' (५) ष्टय । 'षः सोऽष्ट्यै-ष्ठिव-ष्वष्कः' (२।३।९८) स्था । 'निमित्ताभावे नैमित्तिकस्याप्यभावः' (न्या०सं० वक्षस्कार(१) । सूत्र (२९)) स्था । परोक्षा णव् । 'द्विर्धातुः परोक्षा-डे०' (४1919) "स्था" द्वि: । 'अघोषे शिट:' (४।१।४५) सलुक् । 'हूस्वः' (४।१।३९) ह्रस्वः । अनेन थ० → त० । 'आतो णव औ' (४।२।१२०) औ । ‘ऐदौत् सन्ध्यक्षरैः' (१।२।१२) औ ।
[पफाल] ‘फल निष्पत्तौ' (४२८) फल् । परोक्षा णव् । 'द्विर्धातुः परोक्षा-२०' (४।१।१) “फल्" द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) ललुक । अनेन फ० → प० । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः आ ।
[जुघोष] ‘घुष शब्दे' (४९७) घुष् । परोक्षा णव् । 'द्विर्धातुः परीक्षा-डे०' (४।१।१) “घुष्” द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) षलुक् । अनेन घु० → गु० । 'ग-होर्जः' (४।१।४०) ग० → ज० । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ ।
[जझाम] चमू (३८०) - छमू (३८१) - जमू (३८२) - ‘झमू अदने' (३८३) झम् । परीक्षा णव् । 'द्विर्धातुः
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org