________________
२६६
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुण्ढिका ।
[लुलोके] 'लोकृङ् दर्शने' (६१२) लोक् । परोक्षा ए । 'द्विर्धातुः परोक्षा-डे० ' (४।१1१) द्विः । 'व्यञ्जनस्याऽनादेर्लुक' (४।१।४४) कलोपः । अनेन ह्रस्वः लो० → लु० ।
[तुत्रौके] ककुङ् (६२२) - श्वकुङ् (६२३) - त्रकुङ् (६२४) श्रकुङ् (६२५) - श्लकुङ् (६२६) - ढौकृड् (६२७) 'त्रौकृङ् गतौ' (६२८) त्रौ । परोक्षा ए । 'द्विर्धातुः परोक्षा - उ०' (४।१।१) द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । अनेन ह्रस्वः तो० → तु० ।
ग-होर्जः ।।४।१।४०॥
[गहोः] गश्च हु च = गहौ, तयोः = गहोः, षष्टी ओस् । [जः] ज प्रथमा सि ।
[जगाम] अम (३९२) - द्रम (३९३) - हम्म (३९४) - मीम (३९५) - 'गम्लं गतो' (३९६) गम् । परोक्षा णव् । 'द्विर्धातुः परोक्षा-डे०' (४११1१) “गम्" द्वि: । 'व्यञ्जनस्याऽनादेर्लुक्' (४१९४४) मलुक । अनेन ग० -→ ज० । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः ।
[जघास] ‘अदं भक्षणे' (१०५९) अद् । परोक्षा णव् । 'परोक्षायां नवा' (४।४।१८) अद्० --> घस्० । 'द्विर्धातुः परोक्षा-डे०' (४।१1१) द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) सलुक् । 'द्वितीय-तुर्ययोः पूर्वी' (४।१।४२) घ० → ग० । अनेन ग० → ज० । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः ।
[जहौ] 'ओहांक त्यागे' (११३१) हा । परोक्षा णव ! 'द्विर्धातुः परोक्षा ३०' (४199) "हा" द्विः । 'हस्वः' (४।१।३९) ह्रस्वः । अनेन ह० → ज० । 'आतो णव औ' (४।२।१२०) औ । 'ऐदौत् सन्ध्यक्षरैः' (
१ २ ) औ ।
ॐ [जिहासति] 'हसे हसने' (५४५) हस् । परोक्षा णव् । 'द्विर्धातुः परोक्षा डे०' (४1919) "हस्' द्वि: । 'व्यञ्जनस्याऽनादेर्लुक' (४।१।४४) सलुक् । अनेन ह० → ज० । 'ज्णिति' (४।३।५०) उपान्त्यवृद्धिः । वर्त० तिव ।
[जिहीर्षति] 'हृग् हरणे' (८८५) ह । हर्तुमिच्छति । 'तुमर्हादिच्छायां०' (३।४।२१) रानप्र० । स्वर-हन० (४११०४) दीर्घः । 'ऋतां क्डितीर्' (४।४।११६) हिर् । 'सन्-यडश्च' (४।१।३) “हिर" द्विः । व्यञ्जनस्याऽनादेर्लुक्' (४।११४४) रलुक् । अनेन ह० → ज० । 'भ्वादे मिनो०' (२।१।६३) दीर्घः ।
[जुहोति] 'हुंक दाना-ऽदनयोः' (११३०) हु । वर्त्तः तिव् । 'हवः शिति' (४191१२) "हु" द्वि: । अनेन ह० → ज० । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ओ ।
[जहाति] 'ओहांक त्यागे' (११३१) हा । वर्त्त० तिव् । 'हवः शिति' (४।१।१२) "हा" द्विः । 'इस्वः' (४।१।३९) ह्रस्वः । अनेन ह० → ज० ।।छ।।
धुतेरिः ।।४।१।४१।। [धुतेरिः] द्युति षष्ठी डस् । 'डित्यदिति' (१।४।२३) ए । 'एदोद्भ्यां०' (१।४।३५) र० । इ प्रथमा सि ।
[दिद्युते] ‘धुति दीप्तौ' (९३७) द्युत् । परोक्षा ए । 'द्विर्धातुः परोक्षा-२०' (४।१।१) “द्युत्"द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । अनेन उ० → इ० ।
जन विद्यते इदमुदाहरणं बृहवृत्तौ ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org