________________
अथ चतुर्थाध्यायस्य प्रथमः पादः ॥
गः सन् परोक्षयोः || ४|१|३५||
[जेर्गि:] जि पष्ठी इस् । ' डित्यदिति' (१।४।२३) ए ! 'एदोद्भ्यां इसि-डसो र ' (१।४।३५) २० । गि प्रथमा सि ।
सन्परोक्षयोः, सप्तमी ओस् । 'एद् बहुस्भोसि' (१।४।४)
[ सन्परोक्षयोः] सन् च परोक्षा च = सन्परोक्षे, तयोः ए । 'एदैतोऽयाय्' (१।२।२३) अय् ।
=
२६३
[जिगीषति] ‘जिं अभिभवे' (८) जि । जेतुमिच्छति । 'तुमर्हादिच्छायां०' ( ३।४।२१) सन्प्र० । 'स्वर-हन-गमोः सनि धुटि' (४/१/१०४) दीर्घः । 'सन् यङश्च' ( ४1१1३) "जी" द्विः । ह्रस्वः' ( ४|१|३९) ह्रस्वत् । अनेन । 'स्वर- हन०' (४।१।१०४) दीर्घः । 'नाम्यन्तस्था० ' (२।३।१५) षत्वम् । वर्त्त० ति ।
[विजिगीषते] वि-जि । विजेतुमिच्छति । 'तुमर्हादिच्छायां०' ( ३।४।२१) सन्प्र० । 'स्वर - हन - गमो ः सनि धुटि' (४|१|१०४) दीर्घः "जी" । 'सन्- यड' ( ४।१।३) "जी" द्विः । ह्रस्वः' ( ४|१|३९) ह्रस्वत् । अनेन । 'स्वर - हन० ' (४।१।१०४) दीर्घः । ‘नाम्यन्तस्था० ' (२।३।१५ ) षत्वम् । वर्त्त० ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् ।
[जिगाय ] जि । परोक्षा णव् । 'द्विर्धातुः परोक्षा- डे० ' ( ४|१|१) "जि 'द्विः । अनेन गि० । 'नामिनोऽकलि-हलेः ' ( ४ | ३ |५१) वृ० ऐ । 'एदैतोऽयाय्' (१।२।२३) आय् ।
[विजिग्ये ] वि-जि । परोक्षा ए । 'द्विर्धातुः परोक्षा-डे० (४।१।१) "जि” द्विः । अनेन गि० । 'योऽनेकस्वरस्य ' (२।१५६) य० ।
[जेजीयते ] जि । भृशं पुनः पुनर्वा जयति । 'व्यञ्जनादेरेकस्वरा० ' ( ३।४।९) य० । 'सन्-यडञ्च' (४।१।३) “जि” द्वि: : 'आ-गुणावन्यादेः' (४|१|४८) गु० ए । 'दीर्घश्च्चि यङ्ग्यकूक्येषु च' (४।३।१०८) दीर्घः । वर्त्त० ते । कर्त्तर्यनद्भ्यः शब्' (३।४।७१ ) शब् ।
[जिज्यतुः ] 'ज्यांशू हानौ' (१५२४) ज्या । परोक्षा अतुस् । 'द्विर्धातुः परोक्षा- डे० ' (४।१।१) द्विः, पूर्वं 'ज्या व्यधः क्डिति' (४।१।८१) य्वृत् जि० ततो द्विः । 'इवर्णादेरस्वे० ' (१।२।२१) य० (?) । ('योऽनेकस्वरस्य ' (२।१।५६) य० ) ।।छ।
चेः किर्वा ||४|१|३६||
[चेः] चि षष्ठी ङस् । ' ङित्यदिति' (१।४।२३) ए । 'एदोद्भ्यां०' (१।४।३५) २० । 'र: पदान्ते० ' (१।३।५३ )
विसर्गः ।
[ किः ] कि प्रथमा सि ।
[r] वा प्रथमा ।
[[चिकीषति, चिचीषति] 'चिंग्ट् चयने ' (१२९० ) चि । चेतुमिच्छति । 'तुमर्हादिच्छायां०' (३।४।२१) सन्प्र० । 'स्वर - हन-गमोः सनि धुटि' (४।१।१०४) दीर्घत्वे "ची' । 'सन्-यङश्च' (४।१।३) "ची" द्विः । 'हस्वः' (४।१।३९) ह्रस्वः । अनेन विकल्पेन किरादेशे पुनः 'स्वर-हन०' (४।१।१०४) इति दीर्घत्वं यावत् संभवस्तावद्विधिः' (न्या०सं० वक्षस्कार ( २ ) / सूत्र (५६)) इति न्यायात् एवं पूर्वसूत्रे जिगीषतीत्यत्र । 'नाम्यन्तस्था० ' (२।३।१५) पत्वम् ।
Jain Education International
[[चिकाय, चिचाय ] चि । परोक्षा णव् । 'द्विर्धातुः परोक्षा-डे० ' (४।१।१) “चि” द्विः । अनेन चि० कि० । 'नामिनो ऽकलि-हते. (४1३1५१) वृ० ऐ । एदैतोऽयाय् (१।२।२३) आय् ।
For Private & Personal Use Only
www.jainelibrary.org