________________
अथ चतुर्थाध्यायस्य प्रथमः पादः ॥
कण्ड्वादेस्तृतीयः ||४|१।९ ।।
[कण्ड्वादेः] कण्डूरादिर्यस्य सः = कण्ड्वादिः, तस्य ।
[तृतीयः ] तृतीय प्रथमा सि ।
[कण्डूयियिषति] 'कण्डूग् गात्रविघर्षणे' (१९९१) कण्डू इति सौत्रो धातुः । ' धातोः कण्ड्वादेर्यक्' ( ३।४१८) यक्प्र० → य । कण्डूयितुमिच्छति । 'तुमर्हादिच्छायां ० ( ३।४।२१) सन्प्र० । 'स्ताद्यशितोऽत्रोणादेरिट्' ( ४१४१३२ ) इट् । 'अतः ' (४।३।८२) अकारलोपः । अनेन “यि” द्विः । ' नाम्यन्तस्था० ' (२।३।१५ ) षत्वम् । वर्त्त० तिव् । 'कर्त्तर्यनद्भ्यः शब् (३।४।७१ ) शव् ।
[ असूयियिषति ] + असूग् इति सौत्रो धातुः । ' धातोः कण्ड्वादेर्यक्' ( ३।४।८) यक्प्र०य । असूयितुमिच्छति । ‘तुमर्हादिच्छायां०' (३।४।२१) सन्प्र० । 'स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२ ) इट । 'अतः ' ( ४।३।८२) अलोपः । अनेन “यि’” द्विः । ‘नाम्यन्तस्था० ' (२।३।१५) षत्वम् । वर्त्त० तिव् । शव् ।
[आसूयियत्] असू । ‘धातोः कण्ड्वादेर्यक्' ( ३।४।८) यक्प्र०
य
( ३।४।२० ) णिग्प्र० । अद्यतनी दित् । 'णि श्रि-दु-सु० ' ( ३।४।५८) ङप्र० ( ४ । ४ । ३१) वृद्धिः आ । 'णेरनिटि' (४।३।८३) णिग्लोपः ||छ ||
२४७
पुनरेकेषाम् ||४|१|१० ॥
[पुनर् ] पुनर् प्रथमा सि । 'अव्ययस्य' ( ३।२।७) सिलोपः ।
[ एकेषाम् ] एकशब्दादन्यार्थत्वाद्बहुवचनं षष्ठी आम् । 'अवर्णस्याऽऽमः साम्' (१।४।१५) आम्० साम्० । एद् बहुस्भोसि' (१।४।४) अ० ए० । 'नाम्यन्तस्था० ' (२।३।१५) षत्वम् ।
असूयन्तं प्रायुक्त । 'प्रयोक्तृव्यापारे णिग् अ । अनेन "यि" द्विः । 'स्वरादेस्तासु'
[सुसोषुपिषते] 'ञिष्वपंक् शये' (१०८८) ष्वप् । 'षः सोऽष्ट्यै- ष्ठिव-ष्वष्कः' (२।३।९८) स्वप् । भृशं पुनः पुनर्वा स्वपिति । ‘व्यञ्जनादेरेकस्वरा० ' ( ३ | ४१९ ) य०य । 'स्वपेर्यङ्ङे च' (४११।८०) य्वृत् व० उ० । 'सन्-यडश्च’ (४।१।३) “सु’द्विः । ‘आ-गुणावन्यादेः' (४।१।४८) गु० ओ । ' अवः स्वपः ' (२।३।५७ ) षत्वम् । सोषुपितुमिच्छति । 'तुमर्हादिच्छायां०' (३।४।२१) सन्प्र० । इट् । अनेन "सो” द्विः । ' ह्रस्वः' ( ४।१।३९) ह्रस्वः । वर्त्त० तिव् (ते) । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शव् । पूर्वं 'अतः ' ( ४१३ १८२ ) अकारलोपः । ' णि- स्तोरेवाऽस्वद - स्विद - सहः षणि' (२।३।३७ ) इत्यस्य नियमात् षत्वं न भवति यङ् - द्विरुक्तोः ।
[प्राणिणिनिषत् ] प्र ' अन प्राणने ' (१०८९) अन् । प्राणितुमिच्छति (मैच्छत्) । 'तुमर्हादिच्छायां०' ( ३।४।२१) सन्प्र० । इट् । ‘लोकात्’ (१।१।३) अकारु पाठउ विश्लेषियइ । 'स्वराऽऽदेर्द्वितीयः' (४।१।४ ) " नि” द्विः । अनेन “नि” द्विः । 'द्वित्वेऽप्यन्तेप्यनितेः परेस्तु वा' (२।३।८१ ) न० ० । 'नाम्यन्तस्था० ' ( २ | ३|१५ ) षत्वम् ।
Jain Education International
[बुबोभूयिषते ] 'भू सत्तायाम् ' (१) भू । भृशं पुनः पुनर्वा भवति । 'व्यञ्जनादेरेकस्वराद्०' ( ३।४।९) य० य । ‘सन्-यङश्च’ (४।१।३) “भू” द्विः । ह्रस्वः' ( ४|१|३९) ह्रस्वः । द्वितीय- तुर्ययोः पूर्वी' (४।१।४२) भु० बु० । 'आ-गुणावन्यादेः' (४।१।४८) गु० ओ । बोभूयितुमिच्छति । सन्प्र० । इट् । अनेन द्विः । 'ह्रस्वः' ( ४ । १ । ३९) ह्रस्वः । वर्त्त ते । ‘कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शव् । पूर्वं 'अतः ' ( ४।३।८२) अकारलोपः । षत्वम् ||छ ।
P.
'नाम्यन्तस्था०' (२।३।१५) षत्वम् ।
+ उक्तं च धातुरत्नाकरे असू असूग् इत्येके । अन्ये तु असूङ् दोषाविष्कृतौ रोगे चेत्याहुः ।
For Private & Personal Use Only
www.jainelibrary.org