________________
२४६ Aaamaanaamaaaaaaaaaaamam
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुण्ढिका । द्वि: । 'णेरनिटि' (४।३।८३) पूर्वणिज्लोपः, ततो द्वि: । 'स्वरादेस्तासु' (४।४।३१) वृद्धिः आ ।
[अरिरिषति] 'ऋक् गतौ' (११३५) ऋ । अर्तुमिच्छति । 'तुमर्हादिच्छायां०' (३।४।२१) सन्प्र० । 'ऋ-स्मि-पूङञ्जशौकृ-ग-दृ-धृ-प्रच्छः' (४।४।४८) इट् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० अर । 'स्वराऽऽदेर्द्वितीयः' (४।१।४) "रि' द्विः । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् । वर्त्त० तिव् । 'कर्त्तर्यनभ्यः शव' (३।४७१) शव । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः । छ।।
नाम्नो द्वितीयाद् यथेष्टम् ।।४।१७।। [नाम्नः] नामन् षष्ठी डस् । 'अनोऽस्य' (२।१।१०८) अलोपः । [द्वितीयात्] द्वितीय पञ्चमी डसि ।
[यथेष्टम्] यो य इष्टः = यथेष्टम् । सि । 'अमव्ययीभावस्याऽतोऽपञ्चम्याः' (३।२।२) सि० → अम्० । 'समानादमोऽतः' (१।४।४६) अमोऽकारलोपः ।
'लोकात्' (१।१।३) द्वितीयादित्यधिकारो नेष्टम् ।
[अशिश्धीयिषति, अधीयियिषति, अधीयिषिषति] अश्व । अश्वमिच्छति । 'अमाव्ययात् क्यन् च' (३।४।२३) क्यन्प्र० → य । 'क्यनि' (४।३।११२) अकारस्य ई० । अश्वीयितुमिच्छति । 'तुमर्हादिच्छायां०' (३।४।२१) सन्प० । प्रथमे 'लोकात्' (१1१1३) अकारु विश्लेषियइ । 'स्ताद्यशितोऽत्रोणादेरिट' (४।४।३२) इट् । अनेन “श्वी" द्विः । 'हस्वः' (४।१।३९) इस्वत् । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । द्वितीये "यि" द्विः । तृतीये “सन्" द्वि: । 'सन्यस्य' (४191५९) इ। 'नाम्यन्तस्था०' (२।३।१५) षत्वम् । वर्त० तिव् । 'कर्तर्यनद्भ्यः शव' (३।४।७१) शव ।।छ।।
अन्यस्य ।।४।१८॥
[अन्यस्य] अन्य षष्ठी डस् ।
[पुपुत्रीयिषति, पुतित्रीयिषति, पुत्रीयियिषति, पुत्रीयिषिषति] पुत्र । पुत्रमिच्छति । 'अमाव्ययात् क्यन् च' (३।४।२३) क्यन्प्र० → य । 'क्यनि' (४।३।११२) अ० → ई० । पुत्रीयितुमिच्छति । 'तुमर्हादिच्छायां०' (३।४।२१) सन्प्र० । 'स्ताद्यशितोऽत्रोणादेरिट' (४।४।३२) इट् । 'अतः' (४।३।८१) अलोपः । अनेन प्रथमे "पु" द्विः । द्वितीये “त्री' द्विः । "हस्वः' (४।११३९) हूस्वत् । 'व्यञ्जनस्याऽनादेर्लुक्'(४११४४) अनादिव्यञ्जनलोपः । तृतीये "यि" द्विः । चतुर्थे "सन" द्विः । 'सन्यस्य' (४१५९) इ । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् । वर्त० तिव् । 'कतर्यनद्भ्यः शव्' (३।४।७१) शव् ।
[अपुपुत्रीयत्, अपुतित्रीयत्, अपुत्रीयियत् पुत्रीयन्तं प्रायुक्त । णिगप० । 'त्रन्त्यस्वरादेः' (७।४।४३) अन्त्यस्वरादिलोपः । अद्यतनी दि → त् । ‘णि-श्रि-द्रु-सु०' (३।४।५८) इप्र० → अ । अनेन प्रथमे “पु" द्वि: । द्वितीये "त्री" द्विः । 'हस्वः' (४।१।३९) हूस्वत् । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । तृतीये “यि" द्विः । ‘णेरनिटि' (४।३।८३) णिज्(ग्)लोपः । 'अड् धातोरादिहस्तन्यां०' (४।४।२९) अट् ।।छ।।
2.
क्रियाविशेषणात्' (२।२।४१) अम् ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org