________________
अथ चतुर्थाध्यायस्य प्रथमः पादः ॥
अयि रः ||४|१ | ६ ||
[अयि] न य् = अय् । 'नञत्' ( ३।२।१२५) न० अ० तस्मिन् ।
[र] र प्रथमा सि । 'सो रु: ' (२।१।७२) स०र० । 'रः पदान्ते० ' (१।३।५३) विसर्गः ।
[अर्चिचिषति] ‘अर्च पूजायाम्' (१०४) अर्च् । अर्चितुमिच्छति । 'तुमर्हादिच्छायां ० ' ( ३।४।२१) सन्प्र० । इटि सति 'लोकात्' (१।१।३) “अर्” पाठउ विश्लेषियइ । 'स्वराऽऽदेर्द्वितीयः' (४।१।४ ) " चि” इति द्विः । “नाम्यन्तस्था० ' (२।३।१५) षत्वम् । वर्त्त० तिव् ।
२४५
[प्रोर्णुनविषति] प्र ' ऊर्णुग्क् आच्छादने' (११२३) ऊर्णु । प्रोर्णवितुमिच्छति । 'तुमर्हा० ' ( ३।४।२१ ) सन्प्र० । 'लोकात्' (१।१।३) “ऊर्" पाठउ विश्लेषियइ । 'निमित्ताभावे०' (न्या०स० वक्षस्कार ( १ ) / सूत्र (२९)) णु० ० | 'स्वराऽऽदेर्द्वितीयः' (४।१।४) "नु" द्विः, । ' र पृवर्णान्नो ण० ' (२।३।६३) न० ० । 'इवृध भ्रस्जदम्भ श्रि-यूर्णुο'
(४।४।४७ ) इट् । गुणे सति अव् । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् ।
[प्रोर्णोनूयते] प्र-ऊर्णु । भृशं पुनः पुनर्वा प्रोर्णीति । 'व्यञ्जनादेरेकस्वराद्० ' ( ३।४।९) यप्र० ? ( ' अट्यर्त्ति - सूत्र - मूत्र-सूच्यशूर्णो:' ( ३।४।१० ) य०य ) । 'लोकात् ' (१।१।३) " ऊर्” पाठउ विश्लेषियइ । 'निमित्ताभावे० ' (वक्षस्कार(१) / सूत्र (२९)) नु । 'स्वराऽऽदेर्द्वितीयः' (४।१।४ ) “नु” द्विः । स्पृवर्णान्नो ण० ' (२।३।६३ ) ० ० । 'दीर्घश्च्वि यङ् - यक्-क्येषु च ' ( ४ | ३ | १०८) दीर्घः । 'आ-गुणावन्यादेः ' ( ४|१|४८ ) गुरु ओ । 'अवर्णस्येवर्णादिनैदोदरल्' (१।२।६) ओ ।
[प्रोर्णुनाव] प्र-ऊर्णु । परोक्षा णव् । 'लोकात्' (१1१1३) “ऊर्” पाठउ विश्लेषियइ । 'स्वराऽऽदेर्द्वितीयः ' ( ४।१।४ ) “नु” द्विः । 'र-षृवर्णान्नो ण० ' (२।३।६३) णत्वम् । 'नामिनोऽकलि-हले ः ' ( ४ | ३ |५१) वृद्धिः औ । 'ओदौतोऽवाव्’ (१।२।२४) आव् ।
[प्रोर्णुनवत्] प्र-ऊर्णु । प्रोर्णुवन्तं प्रायुक्त । 'प्रयोक्तृव्यापारे णिग्' ( ३।४।२०) णिग्प्र० इ । 'नामिनो ऽकलि-हले ः ' ( ४ । ३ । ५१) वृ० औ । 'ओदौतोऽवाव्' (१।२।२४) आव् । अद्यतनी दित् । 'णि श्रिदु सु०' ( ३।४।५८) डप्र० → अ । ‘लोकात्’ (१।१।३) " ऊर्” पाठउ विश्लेषियइ । स्वरनिमित्तं " णौ यत्कृतं कार्यं तत्सर्वं स्थानिवद्भवति' (वक्षस्कार (२)/ सूत्र (३५)) इति न्यायात् ' स्वराऽऽदेर्द्वितीयः' (४|१।४ ) “नु” द्विः । णेरनिटि' (४।३।८३) णिग्लोपः ।
[आर्चिचत्] ‘अर्च पूजायाम्' (१०४) अर्च् । अर्चन्तं प्रायुक्त । 'प्रयोक्तृव्यापारे णिग्' ( ३।४।२०) णिग्प्र० । अद्यतनी दि→त् । ‘णि-श्रि-दु०' ( ३।४१५८) ड० अ । 'लोकात् ' (१।१।३) " अर्” पाठउ विश्लेषियइ । 'स्वराऽऽदेर्द्वितीयः' ( ४।१।४ ) " चि" द्विः । ' णेरनिटि ' ( ४ | ३ |८३) णिग्लोपः ।
[अरार्यते] 'ऋक् गतौ' (११३५) ॠ । 'ऋ प्रापणे च' (२६) ऋ । भृशं पुनः पुनर्वा इयर्त्ति ऋच्छति वा । 'अट्यर्त्तिसूत्रि - मूत्रि-सूच्यशूर्णोः ' ( ३।४।१० ) य०य । 'क्य या ऽऽशीर्ये' (४।३।१०) गु० अर् । 'स्वराऽऽदेर्द्वितीयः ' ( ४।१।४) “र्य” द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४ ) यलोपः । 'आ-गुणावन्यादेः' (४।१।४८) आ । वर्त्त० ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शब् ।
[आरर्यत्] ‘ऋक् गतौ' (११३५) ऋ । अर्यते = अर्यः । 'स्वामि- वैश्येऽर्यः' (५।१।३३) अर्यनिपातः । अर्यमाख्यत् । 'णिज्बहुलं नाम्नः कृगादिषु' ( ३।४।४२) णिज् (च्) प्र० । ' त्रन्त्यस्वरादेः' (७।४।४३) अन्त्यस्वरादिलोपः । अद्यतनी दि→ त् । ‘णि-श्रि-द्रु-स्रु०' (३।४।५८) ड० अ । 'लोकात्' (१।१।३) “अ” पाठउ विश्लेषियइ । 'स्वरादे० ' (४।१।४) “र्य”
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org