________________
२४४
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्ढिका ।
HANNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNN
[अरिरिषति] 'ऋक् गतौ' (११३५) ऋ । अर्तुमिच्छति । 'तुमर्हादिच्छायां०' (३।४।२१) सन्प्र० → स । 'ऋ-स्मिपूञ्जशौ-कृ-ग-दृ-धृ-प्रच्छः' (४।४।४८) इट् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० अर् । 'वृतो नवाऽनाशीः - सिच्परस्मै च' (४।४।३५) विकल्पेन दीर्घः । अनेन री(रि) इति द्विः । 'नाम्यन्तस्था०' (२।३।१५) पत्वम् । वर्त० तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् इत्यत्र तु इटः कार्यित्वं, न निमित्तत्वम्, ततो द्वित्वनिमित्तस्य स्वरादिप्रत्ययस्याभावात् प्राक स्वरविधिरेव छ।।
न ब-द-नं संयोगाऽऽदिः ।।४।१५।।
[न] न प्रथमा सि ।
[बदनम्] वश्च दश्च नश्च = वदनम् । प्रथमा सि ।
[संयोगाऽऽदिः] संयोगस्य आदि: = संयोगाऽऽदिः । प्रथमा सि । 'सो रुः' (२।१:७२) स०
→ र० ।
[उब्जिजिषति] 'ऊब्जत् आर्जवे' (१३४८) उब्ज् । उब्जितुमिच्छति । 'तुमर्हादिच्छायां०' (३।४।२१) सन्प० । 'स्ताद्यशितोऽत्रोणादेरिट' (४।४।३२) इट् । 'लोकात्' (१1१।३) "उन्” पाठउ विश्लेषियइ । 'स्वराऽऽदेर्द्वितीयः' (४।१।४) "जि" द्विः । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् ।
[अड्डिडिषति] ‘अद्ड् अभियोगे' (२५७) अड्ड । 'तवर्गस्य०' (१।३।६०) द० → ड० | 'तुमर्हादिच्छायां०' (३।४।२१) सन्प० । 'स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२) इट् । 'लोकात्' (१।१।३) “अद्" पाठउ विश्लेषियइ । 'स्वराऽऽदेर्द्वितीयः' (४।१।४) "डि" इति द्विः । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् । वर्त्त० तिव ।
[उन्दिदिषति] 'उन्दैप् क्लेदने' (१४९१) उन्न् । उन्दितुमिच्छति | 'तुमर्हादिच्छायां०' (३।४।२१) सन्प्र० । 'स्ताद्यशितोऽत्रोणादेरिट' (४।४।३२) इट् । 'लोकात्' (१1१।३) "उन्" पाठउ विश्लेषियइ । 'स्वराऽऽदेर्द्वितीयः' (४।१।४) "दि" इति द्वि: । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् ।
[इन्द्रिद्रीयिषति] इन्द्रमिच्छति । 'अमाव्ययात् क्यन् च' (३।४।२३) क्यन्प्र० → य । 'क्यनि' (४।३।११२) अ० → ई० । इन्द्रीयितुमिच्छति । सन्प्र० । इटि सति ‘लोकात्' (१।१।३) “इन्' पाठउ विश्लेषियइ । 'स्वराऽऽदेर्द्वितीयः' (४।११४) "द्री" इति द्विः । 'अतः' (४।३।८२) अलोपः । वर्त० तिव् ।
[औन्दिदत्] उन्न् । उन्दन्तं प्रायुक्त । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिग्प० । अद्यतनी दि → त् । 'णि-श्रिद्रु०' (३।४।५८) डा० → अ । 'लोकात्' (१।१।३) “उन्” पाठउ विश्लेषियइ । 'स्वराऽऽदेर्द्वितीयः' (४।१।४) “दि" इति द्वि: । ‘णेरनिटि' (४।३।८३) णिग्लोपः । 'स्वरादेस्तासु' (४।४।३१) वृ० औ ।
[ईचिक्षिषते] 'ईक्षि दर्शने' (८८२) ईक्ष् । ईक्षितुमिच्छति । 'तुमर्हादिच्छायां०' (३।४।२१) सन्प० । 'स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२) इट् । 'लोकात्' (१।१।३) "ई" इति पाठउ विश्लेषियइ । 'स्वराऽऽदेर्द्वितीयः' (४।१४) “क्षि" सउं द्वित्वम् । 'व्यञ्जनस्याऽनादेर्लुक' (४|११४४) पलोपः । 'क-डश्च-ञ्' (४।१।४६) क० → च० । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् । वर्त्त० ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् ।
[प्राणिणिषति] 'अन प्राणने' (१०८९) अन्, प्रपूर्व० । प्राणितुमिच्छति । सन्प० । इटि सति 'स्वरादेर्द्वितीयः' (४।१।४) “नि" द्विः । 'द्वित्वेऽप्यन्तेप्यनितेः परेस्तु वा' (२।३।८१) णत्वम् । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् ।छ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org