________________
अथ चतुर्थाध्यायस्य प्रथमः पादः ॥
(५।२।२) क्वसुप्र० → वस् । शेषं 'दिदीर्वान्' वत् ।
[जेघीयते] 'घां गन्धोपादाने' (३) घा । भृशं पुनः पुनर्वा जिघ्रति । 'व्यञ्जनादेरेकस्वरा०' (३।४।९) यड्य० । 'ध्रामोर्यङि' (४।३।९८) आ० → ई० । 'सन्-यडश्च' (४११३) द्वित्वम् । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) रलोपः । 'हस्वः' (४।१।३९) हूस्वत् । 'द्वितीय-तुर्ययोः पूर्वी' (४।१।४२) घ० → ग० । 'ग-होर्जः' (४।११४०) ग० -→ ज० । 'आगुणावन्यादेः' (४।१।४८) गु० ए । वर्त० ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः ।
[देध्मीयते] 'मां शब्दा-ऽग्निसंयोगयोः' (४) मा । भृशं पुनः पुनर्वा धमति । 'व्यञ्जनादेरेकस्वराद्' (३।४।९) यङ्म० → य । 'घा-ध्योर्मङि' (४।३।९८) आ० → ई० । 'सन्-यडश्च' (४।१३) द्वित्वम् । 'व्यञ्जनस्याऽनादेर्लुक्' (४।११४४) अनादिव्यञ्जनलोपः । ‘ह्रस्वः' (४।१।३९) हूस्वत् । 'द्वितीय-तुर्ययोः पूर्वी' (४।१।४२) ध० → द० । 'आ-गुणावन्यादेः' (४।११४८) गु० ए । वर्त० ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव । 'लुगस्यादेत्यपदे'(२/१११३) अलोपः ।
[जेगीयते] मैं (३६) - 'मैं शब्दे' (३७) गै । 'आत् सन्ध्यक्षरस्य' (४।२।१) गा । भृशं पुनः पुनर्वा गायति । 'व्यञ्जनादेरेकस्वरा' (३।४।९) यड्प्र० → य । 'ईर्व्यञ्जनेऽयपि' (४।३१९७) आ० → ई० । 'सन्-यडश्च' (४१३) द्विः । 'हस्वः' (४।१।३९) हूस्वत् । 'ग-होर्जः' (४।१।४०) ग० → ज० । 'आ-गुणावन्यादेः' (४।१।४८) गु० ए । वर्त्त० ते । 'कर्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'लुगस्यादेत्यपदे' (२११११३) अलोपः ।
[शुशाव] 'ट्वोश्चि गति-वृद्धयोः' (९९७) श्चि । परोक्षा णवप्र० → अ । 'वा परोक्षा-यङि' (४।१।९०) वृत् वइ० -→ उ०, व्यञ्जनकार्यमिदम् । द्वि: । 'नामिनोऽकलि-हलेः' (४।३।५१) वृ० औ । 'ओदीतोऽवाव्' (११२।२४) आव् ।
[तितवनीयिषति] 'तुक वृत्ति-हिंसा-पूरणेषु' (१०७९) तु । तूयते = तवनम् । 'अनट्' (५।३।१२४) अनट्प्र० → अन । गुणे सति 'ओदौतोऽवाव' (१।२।२४) अव् । तवनमिच्छति । 'अमाव्ययात् क्यन् च' (३।४।२३) क्यन्प्र० -→ य । 'क्यनि' (४।३।११२) अकारस्य ई । तवनीयितुमिच्छति । 'तुमर्हादिच्छायां०' (३।४।२१) सन्प्र० । 'आयोऽश एकस्वरः' (४।१।२) द्वि: (?) । ('अन्यस्य' (४।१1८) द्वि:) 'सन्यस्य' (४191५९) अ० →इ० । 'स्ताद्यशितोऽत्रोणादेरिट' (४।४।३२) इट् । 'अतः' (४।३।८२) अस्य लुक् । 'नाम्यन्तस्था०' (२।३१५) षत्वम् । वर्त्त० तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'लुगस्यादेत्यपदे' (२1१1११३) अलोपः । इत्यत्र तु स्वरविधेर्द्विवचननिमित्तप्रत्ययाजन्यत्वान्न ततः प्राग् द्वित्वम् ।
[जग्ले] 'ग्लै हर्षक्षये' (३१) ग्लै । 'आत् सन्ध्यक्षरस्य' (४।२।१) ग्ला । परोक्षा ए । अनेन द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४११४४) अनादिव्यञ्जनलोपः । 'हूस्वः' (४।१३९) ह्रस्वत् । 'ग-होर्जः' (४191४०) ग० → ज० । 'इडेत्-पुसि चाऽऽतो लुक्' (४।३।९४) आलोपः ।
[मम्ले] 'म्लें गात्रविनामे' (३२) म्लै । 'आत् सन्ध्यक्षरस्य' (४।२।१) म्ला । परोक्षा ए । अनेन द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । 'हूस्वः' (४१३९) इस्वत् । ‘इडेत्-पुसि०' (४।३।९४) आलोपः !
[अधिजगे] 'इंफू अध्ययने' (११०४) इ, अधिपूर्व० । 'गाः परोक्षायाम्' (४।४।२६) इङ् → गादेशः । अनेन 'गा''द्विः । 'हूस्वः' (४।१।३९) ह्रस्वत् । 'ग-होर्जः' (४।१।४०) ग० → ज० । 'इडेत्-पुसि०' (४।३।९४) आलोपः । अत्र विषये आदेशः । प्राक् तु स्वरे स्वरविधेरिति आद्विर्वचनमधिकारः । अ
[आटिटत्] 'अट गतौ' (१९४) अट् । अटन्तं प्रायुक्त । 'प्रयोक्तृव्यापारे०' (३।४।२०) णिगप० →इ । 'ञ्णिति' (४ ) उपान्त्यवृद्धिः । अद्यतनी दि→त् । 'णि-श्रि-द्रु०' (३।४।५८) ङप्र० → अ | 'लोकात्' (१९१३) अकारु पाठउ
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org