SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्डिका । [दयांचक्रे ] 'दयि दान-गति - हिंसा - दहनेषु च ' ( ७९९) दय् । परोक्षा ए । 'दया - ऽया ऽऽस्- कासः' ( ३।४।४७) आमादेशः । ‘डुकृंग् करणे' (८८८) कृ । परोक्षा ए । अनेन द्विः । ऋतोऽत्' (४।१।३८) ऋ० → अ० । ‘क-डञ्च-ञ्’ (४|१|४६ ) क० च० । 'इवर्णादे० ' (१।२।२३ ) रत् । २४० [विदांचकार] 'विदक् ज्ञाने' (१०९९) विद् । परोक्षा णव् । 'वेत्तेः कित् ( ३ | ४|५१) आमादेशः । कृ । परोक्षा णव् । अनेन द्विः । 'ऋतोऽत्' (४।१।३८) ऋ० अ० । 'क- डञ्श्च - ञ्' (४|१|४६) क० च० । ‘नामिनोऽकलि-हलेः’ ( ४ | ३ |५१) वृ० आर् । [अदात् ] 'डुदांग दाने' (११३८) दा । अद्यतनी दित् । 'सिजद्यतन्याम्' ( ३।४।५३) सिच् । 'पिवैति - दा० ' ( ४ | ३ |६६) सिचुलोपः । 'अड् धातोरादि०' (४।४।२९) अट् । [निनाय ] 'णीं‍ प्रापणे' (८८४) णी । 'पाठे धात्वादेर्णो नः' (२।३।९७) नी । परोक्षा णव् । अनेन द्विः । ‘ह्रस्वः’ (४।१।३९) ह्रस्वत् । 'नामिनोऽकलि-हले ः ' ( ४।३।५१) वृ० ऐ । 'एदैतोऽयाय् ' (१।२।२३) आय् । [निनयिथ] नी । परोक्षा थव् । अनेन द्विः । 'ह्रस्वः' (४|१।३९) ह्रस्वत् । सृजि- दृशि - स्कृ-स्वराऽत्वतस्तृज्नित्याऽनिटस्थवः' (४१४।७८) इट् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् । [निन्यतुः ] नी । परोक्षा अतुस् । अनेन द्विः । ' ह्रस्वः' (४|११३९) ह्रस्वत् । 'योऽनेकस्वरस्य' (२।१।५६ ) य० । [चक्रतुः ] 'डुकंग् करणे' (८८८) कृ । परोक्षा अतुस् । अनेन द्विः । 'ऋतोऽत्' (४।१।३८) ऋ० अ० । 'कडश्च- ञ्' (४।१।४६) क० च० । 'इवर्णादि०' (१।२।२१) रत् । [पपौ] 'पां पाने (२) पा । परीक्षा णव् । अनेन द्विः । ' ह्रस्वः' (४।१।३९) ह्रस्वत् । 'आतो णव औ' (४।२।१२० ) औ । [पपतुः] पा । परोक्षा अतुस् । अनेन द्विः । ' ह्रस्वः' (४।१।३९) ह्रस्वत् । 'इडेत्-पुसि चाऽऽतो लुक्' (४।३।९४) आलोपः । [ जग्मतुः ] अम (३९२) - द्रम (३९३ ) - हम्म (३९४ ) - मीमृ ( ३९५ ) - 'गम्लं गतौ' (३९६) गम् । परोक्षा अतुस् । अनेन द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) मलोपः । ' गम-हन-जन-खन-घसः स्वरेऽनङि क्ङित्ति लुक्' (४।२।४४ ) अलोपः । 'ग- होर्ज:' ( ४।११४०) ग० ज० । [अदधत् ] 'टर्धे पाने' (२८) धे । 'आत् सन्ध्यक्षरस्य' (४।२।१) धा । अद्यतनी दि डप्र० । अनेन द्विः । 'ह्रस्वः' (४।१।३९) ह्रस्वत् । द्वितीय-तुर्ययोः पूर्वी' (४।१।४२) ध० आलोपः । 'अड् धातोरादि० ' ( ४।४।२९ ) अट् । एवमादिषु वृद्ध्यादेः स्वरविधेः प्राक् पूर्वं द्वित्वं सिद्धं भवति । [दिदीर्वान्] ‘दृश् विदारणे' (१५३५) दृ । ददार । 'तत्र क्वसु- कानौ तद्वत्' (५।२।२) क्वसुप्र० वस् । ऋतां क्ङितीर्' (४।४।११६) इर् । अनेन द्विः । व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) रलोपः । ' भ्वादेर्नामिनो० ' (२।१।६३) दीर्घः । प्रथमा सि । 'धुटां प्राक्' (१।४।६६) नोऽन्तः (?) ('ऋदुदितः ' (१।४।७० ) नोऽन्तः) । 'न्स्महतोः' (१।४।८६) दीर्घः । ‘दीर्घयाव्०' (१।४।४५) सिलोपः । ' पदस्य' (२।१।८९) सलोपः । Jain Education International त् । 'ट्वे-वेर्वा ' ( ३।४।५९) द० । 'इडेत्-पुसि० ' (४।३।९४) [शिशीर्वान् ] कृ (१५२९) मॄ (१५३० ) - शृश् हिंसायाम् ' (१५३१) शृ । शशार । 'तत्र क्वसु- कानौ तद्वत्' - For Private & Personal Use Only www.jainelibrary.org
SR No.003293
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 03
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2010
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy