________________
२२४
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुण्ढिका ।
[तुदति] 'तुदर्दीत् व्यथने' (१३१५) तुद् । वर्त्त० तिव् । अनेन शप्र० ।
तुदन तुद् । तुदतीति । ‘शत्रानशावेष्यति तु सस्यौ' (५।२।२०) शतृप्र० → अत् । अनेन शप्र० । प्रथमा सि । 'ऋदुदितः' (१।४।७०) नोऽन्तः । ‘दीर्घड्याब०' (१।४।४५) सिलोपः । 'पदस्य' (२।१८९) तलोपः ।
[तुदमानः] तुद् । तुदते । ‘शत्रानशावेष्यति०' (५।२।२०) आनश्प्र० → आन । अनेन शप्र० । 'अतो म आने' (४।४।११४) मोऽन्तः । प्रथमा सि । 'सो रुः' (२।१।७२) र० । 'रः पदान्ते०' (१।३।५३) विसर्गः ।
इति तितस्तुदादयः ।।छ।।
रुधां स्वराच्श्नो नलुक च ।।३।४।८२।। [रुधाम्] रुध्, यद्वा रुध् च रुध् च रुध् च = रुधः । ‘स्यादावसंख्येयः' (३।१।११९) एकशेषः, तेषां = रुधाम्, षष्ठी आम् ।
[स्वरात्] स्वर पञ्चमी इसि । [नलुक्] ॥ नो लुक् = नलुक्, प्रथमा सि । [च] च प्रथमा सि ।
[रुणद्धि, रुन्द्धे] 'रुबॅपी आवरणे' (१४७३) रुध् । वर्त्तः तिव्-ते । अनेन श्नप्र० → न । आत्मनेपदे 'श्नाऽस्त्योर्मुक्' (४।२।९०) अलोपः । 'अधश्चतुर्थात् तथोर्धः' (२।१७९) त० → ध० । 'तृतीयस्तृतीय-चतुर्थे' (१।३।४९) ध० → द० । 'म्नां धुड्वर्गेऽन्त्योऽपदान्ते' (१।३।३९) णत्वाऽपवादे ने रुन्छे ।
[भिनत्ति, भिन्ते] 'भिदंपी विदारणे' (१४७७) भिद् । वर्त० तिव-ते । अनेन श्नप्र० → न । 'श्ना-ऽस्त्योर्मुक्' (४।२।९०) अलोपः । 'अघोषे प्रथमोऽशिटः' (१३५०) द० → त० ।
[भनक्ति] 'भओंप आमर्दने' (१४८६) भञ् । वर्त० तिव् । अनेन श्नप्र० - अग्रेतननकारस्य लुक् च । 'च-जः कगम्' (२११८६) ज० → ग० । 'अघोषे प्रथमोऽशिटः' (१३५०) ग० → क० ।।
हिनस्ति] 'हिसु हिंसायाम्' (१४९४) हिस् । ‘उदितः स्वरान्नोऽन्तः' (४।४।९८) हिन्स् । वर्त्तः तिव् । अनेन श्नप्र०अग्रेतननकारस्य लुक् च ।।
इति पितो रुधादयः ।।छ।।
कृग-तनादेरुः ।।३।४१८३।।
[कृरतनादेः] + कृग् च तनादयश्च = कृपतनादिस्तस्मात् । [उ:] उ प्रथमा सि ।
तनादिषु पाठमकृत्वा कृगो भ्वादौ पाठः 'तन्भ्यो वा त-थासि न्-णोश्च' (४।३।६८) इति सिचो लुप्
P. नस्य लुक् । P. + तन् आदिर्यस्य सः = तनादिः, कृग् च तनादिश्च = कृरतनादिः ।
Jain Education Intemational
Interational
For Private & Personal use only
For Private & Personal Use Only
www.jainelibrary.org