________________
२२२
'संयोगात् ' (२।१।५२) उव् ।
[तक्षमाणः ] तक्ष् । तक्षितुं शक्तः । ' वयः शक्ति-शीले' (५।२।२४) शानप्र० आन । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'अतो म आने' (४|४|११४ ) मोऽन्तः ।
[संतक्षति वाग्भिः शिष्यम् ] तक्ष- सम्पूर्व० । वर्त्त० तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शव् । वाच् तृतीया भिस् । 'च जः क - गम्' (२।१।८६) च० क० । 'धुटस्तृतीयः' (२1१1७६) क० ग०, निर्भर्त्सयतीत्यर्थः । छ ||
श्री सिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्डिका ।
स्तम्भू-स्तुम्भू-स्कम्भू-स्कुम्भू-स्कोः श्ना च || ३।४।७८ ।।
[स्तम्भूस्तुम्भूस्कम्भुस्कुम्भूस्कोः ] स्तम्भूश्च स्तुम्भूश्च स्कम्भूश्च स्कुम्भूश्च स्कुश्च = स्तम्भुस्तुम्भूस्कम्भुस्कुम्भूस्कु, तस्मात् ।
[ श्ना ] श्ना प्रथमा सि । सूत्रत्वात् लोपः ।
[च] च प्रथमा सि ।
चत्वारः सौत्रा धातवः ।
[ स्तभ्नाति, स्तभ्नोति ] स्तम्भू इति सौत्रो धातुः, स्तम्भ् । वर्त्त० तिव् । अनेन श्ना श्नुप्र० । 'नो व्यञ्जनस्याऽनुदितः ' ( ४।२।४५ ) नलोपः । ' उ-श्नो:' ( ४।३।२) गु० ओ ।
[ स्तभ्नानः, स्तभ्नुवानः ] स्तम्भ् । स्तभ्नातीत्येवंशीलः । ' वयः-शक्ति-शीले' (५।२।२४) शानप्र० आन । अनेन श्ना- श्नुप्र० । 'संयोगात्' (२।१।५२) उव् (?) ('भू-श्नोः' (२।१।५३) उव्) । 'नो व्यञ्जनस्याऽनुदितः' (४।२।४५) नलोपः । [ स्तुभ्नाति, स्तुभ्नोति ] स्तुम्भ् । वर्त्त० तिव् । अनेन श्ना - श्नुप्र० । 'नो व्यञ्जनस्याऽनुदितः' (४।२।४५ ) नलोपः । 'उ-श्नोः' (४।३।२) गु० ओ ।
[स्कनाति, स्कभ्नोति ] स्कम्भु | वर्त्त० तिव् । अनेन श्ना श्नुप्र० । 'नो व्यञ्जनस्याऽनुदितः' (४।२।४५) नलोपः । 'उ-श्नोः (४।३।२) गु० ओ ।
[ स्कुभ्नाति, स्कुभ्नोति ] स्कुम्भ । वर्त्त० तिव् । अनेन श्ना - श्नुप्र० । 'नो व्यञ्जनस्याऽनुदितः ' ( ४ । २ । ४५ ) नलोपः । 'उ-श्नोः' (४।३।२) गु० ओ ।
स्तम्भ्वादीनामूदित्करणं क्त्वाक्तयोरिड्विकल्पनित्यप्रतिषेधौ यथा स्याताम्
[ स्तब्ध्वा स्तम्भित्वा ] स्तम्भ् । स्तम्भनं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र० (२।१।७९) त० ध० । 'तृतीयस्तृतीयचतुर्थे' (१।३।४९ ) भस्य ब० । 'धूगौदितः' (४।४।४२) वेट्) |
[क्र्यादेः ] P. क्री आदिर्यस्य ।
Jain Education International
[ स्तब्धः, स्तब्धवान् ] स्तभ्यते स्म । स्तभ्नाति स्म । 'क्त-क्तवतू' (५।१।१७४) क्तप्र० 'अधश्चतुर्थात् तथोर्धः ' (२।१।७९) तस्य ध० । 'तृतीयस्तृतीय- चतुर्थे' (१।३।४९ ) भ०
त्वा । 'अधश्चतुर्थात् तथोर्धः '
(४।४।३८) वेट् (?) (ऊदितो वा'
For Private & Personal Use Only
त क्तवतुप्र० तवत् । ब० ॥छ ।
क्र्यादेः ||३ | ४ |७९ ।।
क्रीरादिर्यस्याऽसौ क्र्यादिस्तस्मात् । ' डित्यदिति' (१।४।२३) इ० ए० । एदोद्भ्यां इसि डसो रः '
www.jainelibrary.org