SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ अथ तृतीयाध्यायस्य चतुर्थः पादः ॥ [प्रयस्यति ] यस्, प्रपूर्व० । वर्त्त० तिव् । 'दिवादेः श्यः' (३।४।७२ ) श्यप्र०य । यसिग्रहणेनैव सिद्धे संयसिग्रहणमुपसर्गान्तरपूर्वकस्य यसेर्निवृत्त्यर्थः ॥ छ || कुषि-रजेर्व्याप्ये वा परस्मै च || ३ | ४ |७४ || [कुषिर : ] कुषिश्च रञ्जिश्च तत्, तस्मात् । [ व्याप्ये] व्याप्य सप्तमी ङि । [व] व प्रथमा सि । [ परस्मै] परस्मैपद । परार्थं पदं [च] च प्रथमा सि । = परस्मै । 'ते लुग्वा' ( ३।२।१०८) पदलोपः । सि । सूत्रत्वात् लोपः । श्यपरस्मैपदे, तयोरपवादौ क्यात्मनेपदी । [कुष्यति पादः स्वयमेव, कुष्यते पादः स्वयमेव ] 'कुषश् निष्कर्षे' (१५६५) कुष् । कुष्णाति पादं देवदत्तः, स एवं विवक्षते नाहं कुष्णामि, किन्तु कुष्यति कुष्यते वा पादः स्वयमेव । वर्त्त० तिव्-ते । प्रथमे परस्मैपदयोगे अनेन श्यप्र० (पक्षे ) 'क्यः शिति' (३।४।७०) क्यप्र०य । [कुष्यन् पादः स्वयमेव] कुष् । प्रथमं स एव वाक्यः कार्यः । कुष्यतीति । 'शत्रानशावेष्यति तु सस्यौ' (५।२।२० ) शतृप्र० → अत् । अनेन श्यप्र०य । प्रथमा सि । 'ऋदुदितः' (१।४।७० ) नोऽन्तः । ' दीर्घड्याब्० ' (१।४।४५ ) सिलोपः । 'पदस्य' (२।१।८९) तलोपः । [कुष्यमाणः पादः स्वयमेव] कुष्यते । 'शत्रानशावेष्यति०' (५।२।२० ) आनश्प्र० → आन । अनेन श्यप्र० । 'अतो म आने' (४|४|११४) मोऽन्तः । रषृवर्णान्नो ण० ' (२।३।६३) न० ० । Jain Education International [ रज्यति वस्त्रं स्वयमेव, रज्यते वस्त्रं स्वयमेव] 'रञ्जीं रागे' (८९६) रज् । 'अकट्- घिनोश्च रजेः' (४।२।५०) नलुक् । रजति वस्त्रं रजकः, स एवं विवक्षते नाहं रजामि, किन्तु रज्यति रज्यते वा वस्त्रं स्वयमेव । 'नो व्यञ्जनस्याऽनुदितः' (४।२।४५) नलुक् । वर्त्त० तिव्-ते । अनेन परस्मैपदयोगे श्यप्र०य । [ राज्यद्वस्त्रं स्वयमेव ] रज्यतीति । 'शत्रानशावेष्यति०' (५।२।२०) शतृप्र० [रज्यमानं वस्त्रं स्वयमेव ] रज्यते । 'शत्रानशावेष्यति०' (५।२।२० ) आनश्प्र० य । 'अतो म आने' ( ४|४|११४) मोऽन्तः । प्रथमा । २१९ अत् । अनेन श्यप्र० । [कुष्णाति पादं रोगः ] कुष् । वर्त्त० तिव् । 'क्र्यादेः' (३।४।७९) श्नाप्र० ना । 'रष्टवर्णान्नो ण० ' (२।३।६३) न० ण० । [रज्य (ज)ति वस्त्रं शिल्पी ] रस् । वर्त्त० तिव् । शव् । 'अकटू - घिनोश्च रजेः' (४।२।५०) नलुक् । [अकोषि] कुष् । अकोषीत् पादं देवदत्तः, स एवं विवक्षते नाहमकोषिषम्, किन्तु अकोषि पादः स्वयमेव । कर्मक्रिययैकाऽकर्मक्रिये' (३१४१८६) ञिप्र० । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । P. पक्षे 'एकधातौ कर्मक्रिययैकाऽकर्मक्रिये' ( ३।४।८६) आत्मनेपदं क्यश्च । For Private & Personal Use Only आन । अनेन श्यप्र० → www.jainelibrary.org
SR No.003293
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 03
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2010
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy