________________
२१६
[शिति ] श् इत् अनुबन्धो यस्याऽसौ शित्, तस्मिन् ।
[ शय्यते भवता] 'शीक् स्वप्ने' (११०५) शी । वर्त्त० ते । अनेन क्यप्र०य । क्ङिति यि शय्' ( ४ | ३ | १०५ ) शी० → शयादेशः । भवत् तृतीया टा ।
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्डिका ।
[ शय्येत भवता] शी । सप्तमी ईत । अनेन क्यप्र०य । क्ङिति यि शय्' (४|३|१०५ ) शयादेशः । ‘अवर्णस्येवर्णादिनैदोदरल्’ (१।२१६) ए । भवत् तृतीया टा ।
[शय्यतां भवता] शी । पञ्चमी ताम् । अनेन क्यप्र०य । क्ङिति यि शय्' (४।३।१०५ ) शयादेशः । भवत् तृतीया टा ।
[ अशय्यत भवता] शी । ह्यस्तनी त । अनेन क्यप्र०य । क्ङिति यि शय्' ( ४ | ३ | १०५ ) शयादेश: । 'अड् धातोरादि०' (४।४।२९) अट् । भवत् तृतीया टा ।
[ भिद्यते कुसूलेन] 'भिपी विदारणे' (१४७७) भिद् । वर्त्त० ते । अनेन क्यप्र०य ।
[क्रियते कटः] ‘डुकृंग् करणे' (८८८) कृ । वर्त्त० ते । अनेन क्यप्र०य । 'रिः श- क्या ऽऽशीर्ये ' ( ४ | ३ |११०) ऋ०रि० ।
[ अक्रियेतां कटौ] 'डुकृंग् करणे' (८८८) कृ । ह्यस्तनी आताम् । अनेन क्यप्र०य । 'रिः श- क्या -ऽऽशीर्ये (४।३।११० ) ऋ०रि० । 'आतामाते - आथामाथे आदिः' (४।२।१२१) आ० इ० । 'अवर्णस्येवर्णादिनैदोदरल्’ (१।२।६) ए । 'अड् धातोरादि० ' ( ४।४।२९) अट् ।
[क्रिया] कृ । करणं
क्रिया । 'कृगः श च वा' (५।३।१००) शप्र० । अनेन क्यप्र०य । रिः श-क्याSSशीर्ये' (४।३।११० ) ऋ०रि० । 'आत्' (२।४।१८) आप्प्र०
आ ।
[अभावि] 'भू सत्तायाम्' ( १ ) भू । अद्यतनी त । 'भाव - कर्मणोः ' ( ३।४।६८) ञिच्इ-तलुक् च । ‘नामिनोऽकलि-हलेः’ (४।३।५१) वृ० औ । 'ओदौतोऽवाव्' (१।२।२४) आव् ।
[ बभूवे ] भू । परोक्षा ए । 'द्विर्धातुः परोक्षा- डे० ' ( ४।१।१) “भू 'द्वित्वम् । 'ह्रस्वः' (४।१।३९) ह्रस्वत् । ' द्वितीयतुर्ययोः पूर्वी' (४।१।४२) भु० बु० । 'भू-स्वपोरदुतौ' (४।१।७०) उ० अ० । 'धातोरिवर्णोवर्णस्येयुव स्वरे प्रत्यये ' (२।१।५०) उव् । 'भुवो वः परोक्षा-ऽद्यतन्योः (४।२।४३) इत्यनेन उ० ऊ ।
[भविषीष्ट] भू । आशीः सीष्ट । 'स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२ ) इट् । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ओ । 'ओदौतोऽवाव्' (१।२।२४) अव् । 'नाम्यन्तस्था० ' (२।३।१५ ) षत्वम् ।
[ भविता] भू । श्वस्तनी ता । 'स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२) इट् । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ओ । 'ओदौतोऽवाव्' (१।२।२४ ) अव् ।
[ भविष्यते] भू । भविष्यन्ती स्यति (ते) । 'स्ताद्यशितोऽत्रोणादेरिट्' ( ४१४१३२ ) इट् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ओ । 'ओदौतोऽवाव्' (१।२।२४) अव् । 'नाम्यन्तस्था० ' (२।३।१५) पत्वम् ।
: [ अभविष्यत भवता] भू । क्रियातिपत्तिः स्यत । 'स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२ ) इट् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ओ । 'ओदौतोऽवाव्' (१।२।२४) अव् । 'नाम्यन्तस्था० ' (२।३।१५) पत्वम् । 'अड् धातोरादि०' (४।४।२९)
अट् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org