________________
अथ तृतीयाध्यायस्य चतुर्थः पादः ॥
[ग्राहिता, ग्रहीता] ग्रहू । श्वस्तनी ता । अनेन जिट् इ । 'ञ्णिति' ( ४ | ३ |५० ) उपान्त्यवृद्धिः । इट् । 'गृह्णोऽपरोक्षायां दीर्घः' ( ४ |४ | ३४ ) दीर्घः ।
[ दर्शिष्यते, द्रक्ष्यते ] 'दृशुं प्रेक्षणे' (४९५) दृश् । भवि० स्यते । अनेन ञिट् इ । 'लघोरुपान्त्यस्य ' ( ४ | ३ | ४ ) गु० अर् । ‘अः सृजि-दृशोऽकिति' (४|४|१११) अकारागमः । 'इवर्णादे० ' (१।२।२१) रत् । 'यज-सृज-मृज-राज० ' (२।१।८७) श० ष० । 'ष ढोः कस्सि' (२।१ । ६२ ) ष० क० । 'नाम्यन्तस्था०' (२।३।१५) पत्वम्, क-पसंयोगे क्ष० ।
[अदर्शिषाताम्, अदृक्षाताम् ] दृश् । अद्यतनी आताम् । अनेन ञिट् इ । 'लघोरुपान्त्यस्य' (४।३।४) गु० अर् । 'सिजाशिषावात्मने' (४।३।२५ ) कित्त्वं सिच् । 'अः सृजि-दृशोऽकिति' (४|४|१११ ) अकारागमो न भवति । 'यज- सृज- मृजराज० ' (२।१।८७) श० ष० । 'ष ढोः कस्सि' (२।१।६२) प० क० । 'नाम्यन्तस्था०' (२।३।१५) पत्वम्, कषसंयोगे क्ष० ।
[दर्शिषीष्ट, दृक्षीष्ट ] दृश् । आशीः सीष्ट । अनेन जिइ । 'लघोरुपान्त्यस्य' (४।३।४) गु० अर् । अग्रे पूर्ववत् । 'सिजाशिषावात्मने' ( ४ | ३ | ३५) कित्त्वम् ।
[दर्शिता, द्रष्टा ] दृश् । श्वस्तनी ता । अनेन ञिट् (१।२।२१ ) रत् । यज-सृज-मृज-राज-भ्राज० ' (२1१/८७) श०
२१५
[घानिष्यते, हनिष्यते ] 'हनंक् हिंसा - गत्योः ' (११००) हन् । भवि० स्यते । अनेन जिइ । 'ञिणवि घन्' ( ४ | ३ | १०१ ) घनादेशः । ञ्णिति' ( ४ | ३ | ५०) वृद्धिः आ । पक्षे 'हनृतः स्यस्य' (४।४।४९) इट् ।
इ । 'लघोरुपान्त्यस्य' ( ४ | ३ |४) गु० अर् । इवर्णादे० ष० । 'तवर्गस्य श्चवर्ग०' (१।३।६०) तस्य ८० ।
[अघानिषाताम्, अवधिषाताम् अहसाताम् ] हन् । अद्यतनी आताम् । 'सिजद्यतन्याम्' ( ३।४।५३) सिच् । अनेन ञिट् → इ । ‘ञि-णवि घन्' ( ४।३।१०१ ) घनादेशः । ' ञ्णिति' ( ४ | ३ |५०) उपान्त्यवृद्धिः । ' अद्यतन्यां वा त्वात्मने' (४।४।२२) हन्० वध० । पूर्वं इट् । 'हनः सिच्' (४।३।३८) कित्त्वे ' यमि-रमि-नमि-गमि- हनि० ' (४/२/५५) नलोपः । 'अड् धातोरादि०' (४।४।२९) अट् ।
[घानिषीष्ट, वधिषीष्ट ] हन् । आशीः सीष्ट । अनेन ञिट् इ । ञिणवि घन्' (४।३।१०१) घनादेशः । ' ञ्णिति' ( ४ | ३ |५० ) उपान्त्यवृद्धि । 'हनो वध आशिष्यञी' (४।४।२१) वध० ।
[ घानिता, हन्ता ] हन् । श्वस्तनी ता । अनेन ञिट् । 'ञिणवि घन्' ( ४ | ३ | १०१ ) घनादेशः । ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः ।
Jain Education International
[पठिष्यते] 'पठ व्यक्तायां वाचि' (२१३) पठ् । भवि० स्यते । इट् ।
[चीयते] 'चिंग्ट् चयने' (१२९०) चि । वर्त्त० ते । 'क्यः शिति' (३।४।७०) क्यप्र०य । 'दीर्घश्च्वि-यङ्यक्-क्येषु च ' ( ४।३।१०८) दीर्घः ।
[क्यः ] क्य प्रथमा सि ।
[ दास्यति ] 'डुदांग्क् दाने' (११३८ ) दा । भवि० स्यति ।
[चेष्यति] 'चिंग्ट् चयने' (१२९०) चि । भविष्यन्ती स्यति । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ए छ
क्यः शिति || ३ | ४ |७० ॥
For Private & Personal Use Only
www.jainelibrary.org