________________
VvvvvvvNNNNNNNNNNNNNNNNNNNNNNNNNNNNNN
२१४
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्ढिका । सिच् । अनेन जिट् → इ । ‘णेरनिटि' (४।३।८३) णिग्लोपः । ‘स्ताद्यशितोऽत्रोणादेरिट' (४।४।३२) इट् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ए । 'एदैतोऽयाय' (१।२।२३) अय् । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् । पूर्व अयमेव कार्यः । अशमतां कश्चित्, तौ शान्तत्वं तावन्मेनं(?)प्र(प्रा)युक्षाताम् ।
[शमिषीष्ट, शामिषीष्ट, शमयिषीष्ट] 'शमू उपशमे' (१२३०) शम् | शम्यात् कश्चित्, स शान्तिरन्येन प्रयुक्षीष्ट । 'प्रयोक्तृव्या०' (३।४।२०) णिग्प० → इ । 'ञ्णिति' (४।३५०) उपान्त्यवृद्धिः । 'शमोऽदर्शने' (४।२।२८) ह्रस्वः । 'घटादेईस्वो०' (४।२।२४) ह्रस्वत्वम्, जि-णमि परे तु वा दीर्घः । आशीः सीष्ट । अनेन जिट । ‘णेरनिटि' (४।३।८३) णिग्लोपः । ‘स्ताद्यशितोऽत्रोणादेरिट' (४।४।३२) इट् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् ।
[शमिता, शामिता, शमयिता] शम् । शमिता कश्चित् । _[चायिष्यते, चेष्यते] चेष्यति कश्चित्, स चेष्यन् अन्येन प्रयुज्यन्ते (प्रयोक्ष्यते) । णिगप्र० । 'नामिनोऽकलि-हलेः' (४१३५१) वृ० ऐ । उभये भवि० स्यते । अनेन जिट् । . [शायिष्यते, शयिष्यते] 'शीकू स्वप्ने' (११०५) शी । भवि० स्यते । अनेन जिट । 'नामिनोऽकलि-हलेः' (४३५१) वृ० ऐ । 'एदैतोऽयाय' (१।२।२३) आय । ‘स्ताद्यशितोऽत्रोणादेरिट' (४।४।३२) इट् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ए । 'एदैतोऽयाय' (१।२।२३) अय् ।
[स्ताविष्यते, स्तोष्यते] 'ष्टुंगा स्तुतौ' (११२४) ष्टु । 'षः सोऽष्ट्यै-ष्टिव-ष्वष्कः' (२।३।९८) स्तु । 'निमित्ताभावे०' (न्या० सं० वक्षस्कार (१)/सूत्र(२९)) स्तु । भवि० स्यते । अनेन जिट् → इ । 'नामिनोऽकलि-हलेः' (४।३५१) वृ० औ । 'ओदौतोऽवाव्' (१।२।२४) आव् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ओ ।
लाविष्यते, लविष्यते] 'लूग्श् छेदने' (१५१९) लू । भवि० स्यते । अनेन जिट् → इ । 'नामिनोऽकलि-हलेः' (४।३।५१) वृ० औ । 'ओदौतोऽवाव्' (१।२।२४) आव् । ‘स्ताद्यशितोऽत्रोणादेरिट' (४।४।३२) इट् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ओ । 'ओदौतोऽवाव्' (१।२।२४) अव् ।।
[कारिष्यते, करिष्यते] 'डुकंग करणे' (८८८) कृ | भवि० स्यते । अनेन जिट → इ । 'नामिनोऽकलि-हलेः' (४।३।५१) वृ० आर् । 'हनृतः स्यस्य' (४।४।४९) इट् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० अर् ।
[तारिष्यते, तरिष्यते, तरीष्यते] 'तृ प्लवन-तरणयोः' (२७) तृ । भवि० स्यते । अनेन जिट् → इ । 'नामिनोऽकलि
३५१) वृ० आर् । 'स्ताद्यशितोऽत्रोणादेरिट' (४।४।३२) इट् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० अर् । तृतीये 'वृतो नवाऽनाशीः-सिच् परस्मै च' (४।४।३५) इटो दीर्घः ।
[ग्राहिष्यते, ग्रहीष्यते] 'ग्रहीश् उपादाने' (१५१७) ग्रह । भवि० स्यते । अनेन जिट् →इ । 'णिति' (४१३५०) उपान्त्यवृद्धिः । पक्षे इट् । 'गृह्णोऽपरोक्षायां दीर्घः' (४।४।३४) इटो दीर्घः । सर्वत्र 'नाम्यन्तस्था०' (२।३।१५) षत्वम् ।
[अग्राहिषाताम्, अग्रहीषाताम्] ग्रह् । अद्यतनी आताम् । 'सिजद्यतन्याम्' (३।४१५३) सिच् । अनेन जिट् →इ । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः । इट् । 'गृह्णोऽपरोक्षायां दीर्घः' (४।४।३४) दीर्घः । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् । 'अड् धातोरादि०' (४।४।२९) अट् । __ [ग्राहिषीष्ट, ग्रहीषीष्ट] ग्रह् । आशी: सीष्ट । अनेन जिट् → इ । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः । इट् । 'गृह्णोऽपरोक्षायां दीर्घः' (४।४।३४) दीर्घः ।
Jain Education Intemational
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org