________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुण्ढिका ।
[आत्मनैकादशः] एकेनाऽधिका दश । ततो मध्यस्थः समासः ।।छ।।
मनसश्चाऽऽज्ञायिनि ।।३।२।१५।।
[आज्ञायिनि] आ ‘ज्ञांश् अववोधने' (१५४०) ज्ञा । जानातीत्येवंशीलः । 'अजातेः शीले' (५।१।१५४) णिन्प्र० → इन् । आत ऐ: कृौं ' (४।३।५३) आ० → ऐ० । 'एदैतोऽयाय्' (१।२।२३) आय् । सप्तमी ङि ।
[मनसाज्ञायी] मनसा आज्ञातुं शीलमस्य ।।
[आत्मनाज्ञायी] आत्मना आज्ञातुं शीलमस्य सः । 'अजाते: शीले' (५।११५४) णिन्प० → इन् । 'आत ऐ: कृऔ' (४।३।५३) आ० → ऐ० । 'एदैतोऽयाय' (१।२।२३) आय् । प्र० सि । 'नि दीर्घः' (१।४।८५) दीर्घः (?) ('इन्हन्-पूषाऽर्यम्णः शिस्योः ' (१।४।८७) दीर्घ:) ||छ।।
नाम्नि ।।३।२।१६।। [मनसादेवी] 'दिवूच क्रीडा-जयेच्छा-पणि-द्युति-स्तुति-गतिपु' (११४४) दिव् । मनसा दीव्यादित्याशास्यमाना । 'तिक्कृतौ नाम्नि' (५।१७१) अच्प० (?) ('लिहादिभ्यः' (५।१५०) अच्प्र०) | ‘गौरादिभ्यो मुख्यान्डीः' (२।४।१९) ङी ।
[मनसागुप्ता] 'गुपच् व्याकुलत्वे' (११९२) गुप् (?) ('गुपौ रक्षणे' (३३२) गुप्) । मनसा गुप्ता(प्या)दित्याशास्यमाना । “तिक्कृतौ नाम्नि' (५।१७१) अच्प्र०(?) (क्तप्र० → त) ।
[मनसादत्ता] 'डुदांग्क दाने' (११३८) दा । मनसा दासीष्ट इत्याशास्यमाना । 'तिक्कृतौ नाम्नि' (५।१७१) क्तप्र० → त । 'दत्' (४।४।१०) दा० → ददादेशः । 'आत्' (२।४।१८) आप्प० → आ ।
[मनसासंगता] अम (३९२) - द्रम (३९३) - हम्म (३९४) - मीम (३९५) - ‘गम्लुं गतौ' (३९६) गम्, संपूर्व० । मनसा संगषीष्ट इत्याशास्यमाना । ‘तिक्कृतौ नाम्नि' (५।१।७१) क्तप्र० → त । 'यमि-रमि-नमि०' (४।२।५५) मलोपः । 'आत्' (२।४।१८) आप्प० → आ ।
[मनोदत्ता कन्या卐 मनसा दत्ता ॥छ।।
परा-5ऽत्मभ्यां डेः ।।३।२।१७।। [पराऽऽत्मभ्याम] परश्च आत्मा च = पराऽऽत्मानौ, ताभ्याम् । [परस्मैपदम परार्थं पदं = परस्मैपदम् । पर चतुर्थी डे । 'सर्वादे: स्मै-स्मातौ' (१९४७) स्मै । 'तादर्थ्य' (२१२५४)
चतुर्थी ।
[परस्मैभाषा] 'भापि व्यक्तायां वाचि' (८३२) भाष् । परस्मै भाषणम् । 'अच्' (५।१।४९) अच्प्र० → अ । [आत्मनेपदम्] आत्मार्थं पदमात्मनेपदम् । 'तादर्थ्य' (२।२।५४) चतुर्थी ।
[आत्मनेभाषा आत्मने भाषणम् । 'अच्' (५।१।४९) अचप्र० → अ । 'हितादिभिः' (३।१७१) इत्यनेन तत्पुरुपः समासः ।
[परहितम् परस्मै हितं = परहितम् । “हितादिभिः' (३।१७१) तत्पुरुषः समासः । “ऐकायें' (३।२८) विभक्तिलोपः । . म 'गुपच् व्याकुलत्वे' ते गुपितः । ‘गुपौ रक्षणे' ते 'वेटोऽपतः' (४।४।६२) वेटि गुप्तः । P. 卐 मनसा दीयते स्म । ‘तिक्कृतो नाम्नि' (५।१७१) क्तप्र० → त । 'दत्' (४।४।१०) दत् ।
Jain Education Intemational
For Private & Personal use only
www.jainelibrary.org