________________
अथ तृतीयाध्यायस्य द्वितीयः पादः ।।
NNNNNNNNNNNNNNNI
NNNNNNNNNNNNNNNNN
[आत्महितम्] आत्मने हितम् । 'हितादिभिः' (३।१७१) तत्पुरुपः समासः । 'ऐकाh' (३।२८) विभक्तिलोपः ।।छ।।
अद्-व्यञ्जनात् सप्तम्या बहुलम् ।।३।२।१८।। [अव्यञ्जनात्] अच्च व्यञ्जनं च = अद्व्यञ्जनम्, तस्मात् । [अरण्येतिलकाः] तिल । तिलः प्रकार एषाम् । 'कोऽण्वादेः' (७।२।७६) कप० । [अरण्येमाषकाः] माष । माषः प्रकार एपाम् । 'कोऽण्वादेः' (७।२७६) कप्र० ।
[बनेकशेरुकाः] कसे(शे)रु | कसे(शे)रूणां तुल्यः । 'तस्य तुल्ये कः संज्ञा-प्रतिकृत्योः ' (७/१1१०८) कप्र० ।
[वनेबल्वजाः] व(वोल्वजानां तुल्यः । तस्य तुल्ये कः संज्ञा-प्रतिकृत्योः' (७।१।१०८) कप० ।
[कूपेपिशाचिकाः] पिशाच(ची) । पिशाच(ची) एव । स्वार्थे 'यावादिभ्यः कः' (७।३।१५) कप० । 'आत्' (२।४।१८) आप्प० → आ । 'यादीदूतः के' (२।४।१०४) ह्रस्वः ।
पूर्वाहणेस्फोटकाः] पूर्व । अहन् । पूर्वमनः । 'सर्वां-ऽश-संख्या-ऽव्ययात्' (७।३।११८) अट्समासान्तोऽहनाऽऽदेशश्च । 'अतोऽह्नस्य' (२।३।७३) णत्वम् । सप्तमी ङि ।
[मध्याह्नस्फोटकाः] मध्यमह्नः । 'सर्वां-ऽश-संख्या-ऽव्ययात्' (७।३।११८) अट्समासान्तोऽह्नाऽऽदेशश्च । ततो मध्यस्थो वाक्यः(यम्) । [युधिष्ठिरः] युधिष्ठिर इत्यत्र ‘गवि-युधेः स्थिरस्य' (२।३।२५) पत्वम् ।
क्वचिद् (विकल्पे) लुप् स्यात्
त्वचिसारः, त्वक्सारः] 'सुं गतौ' (२५) सृ । सरतीति । 'सर्तेः स्थिर-व्याधि-बल-मत्स्ये' (५।३।१७) घञ्प्र० → अ । 'नामिनोऽकलि-हलेः' (४।३।५१) वृद्धिः आर् ।
[जलकुक्कुटः] जले कुर्कु (क्कु)टः । [ग्रामसूकरः] ग्रामे सूकरः । [भूमिपाशः]॥ भूमौ पाशः । [नदीकुक्कुटिका] नद्यां कुक्कुटिका । [तीर्थकाकः] तीर्थे काक इव । 'काकाद्यैः क्षेपे' (३।१।९०) इति तत्पुरुषः समासः ।
[नगरवायसः] नगरे वायस इव । [अक्षशौण्डः] अक्षेषु प्रशक्तः शौण्डः । [गौरखरः] गौरश्च खरश्च ।।छ।।
प्राक्कारस्य व्यञ्जने ।।३।२।१९।। [प्राक्कारस्य] प्राचां कारः = ॥ प्राक्कारस्तस्य । P. भूमौ पाश इव । P.卐॥ कुर्वन्त्यनेनेति करः । 'पुन्नाम्नि घः' (५।३।१३०) घप्र० → अ । 'प्रज्ञादिभ्योऽण्' (७।२।१६५) अण् स्वार्थिकः । प्राचा-पूर्वदिक्
राज्ञां कारः = प्राक्कारस्तस्य ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org